पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अपरोक्षज्ञानजनकत्वमिति । शाब्दा नरोक्षम् गम्भीरां सरण नयस्य भजतां येन प्रमाणेन य ल्लोके वस्तु यथा भवत्यवगतं तेनेच्छतां तत् तथा । रागद्वेषविधूननादुपनतामृद्धिं परां विभ्रतां देवोऽस्माकमयं विभाति हृदये मन्दं हसन सेन्दिरः ॥ इति विशिष्टाद्वैत सिद्धौ हित विधानं नाम तृतीयः परिच्छेदः । २७६.