पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अभेदप्रमाणम २३३ किञ्च तत्त्वंपदे ईश्वरे जीवे च श्रुनी । तदभिधायकत्वात् अभेदबोधकं सामानाधिकरण्यं तु वाक्यम् | पद्वयसमभित्र्याहाराधीनत्वात् । श्रुति- वाक्यसमवाये च श्रुतिः प्रचला | अथापि वाक्यस्यैव वैयर्थ्यापत्तेः आन- थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन प्रातिपदिक एव लक्षणा- श्रयणं अगत्या भवति । तत्र यावता वैयर्थ्यं परिहृतं भवति तावदेव लाक्षरिणत्वं आश्रयणीयम् | नाधिकम् | ऋग्रान् | तत्र सिंहो देवदत्त इत्यादाविव एकपदलक्षणचैवोपपत्तौ पद्वयलक्षणान युज्यते । प्रमाणान्तरत्राधापत्तेश्च । भवद्रीत्या अभेदानुराधे हि जीवेश्वरभेदग्राह- कप्रमाणोपरोधो भवति । न चाबाधेनोपपत्तौ बाधो युक्तः । एतेन प्रोद्गा- तॄणामित्यत्र विभक्तिस्वारस्याय प्रातिपदिकस्यान्यथा नयनवदत्रापि प्रातिपदिकस्यैवान्यथा नयनमिति प्रत्युक्तम् । तत्र प्रमाणान्तरप्राप्तार्थोप- मदुभावात् । पद्वयलक्षणाविरहाच्च । तत्र पाश|धिकरणन्यायप्रवृत्ति- बांधकस्य कांस्यभोजिन्यायस्य पाशाधिकरणसोमनाथीये दर्शितत्वाच्च । - यच्च – किञ्चन तावत् प्रातिपदिकस्य निरवकाशत्वम् । विभक्तेः सङ्ख्यायामिव विशेष्याशे सावकाशत्वात् । नापि प्राधान्यम् । प्रधानाथं- वाचक्रप्रत्ययस्यैव प्राधान्यात् । तदुक्तं, “प्रकृतिप्रत्ययौ सहार्थं ब्रूततस्यास्तु प्रत्ययः प्राधान्येनेति”, इति, तदपि न चारु । विशिष्टाभिधायिनः प्राति- पदिकस्य निरवकाशत्वे चोदिते लक्षणागम्यविशेष्यांशमादाय सावका- शत्वोक्तेरयोगात् । अन्यथा एकत्वलक्षणोपयोंगिबहुत्ववाचितया वचन- स्यापि प्रोद्गात गामित्यत्र सावकाशत्वापत्तेः । प्रत्ययप्राधान्यं च तस्य कस्र्थमाश्रित्योच्यते । यद्यभेदं न स प्रत्ययार्थः । अननुशासनात् । विशे- षणविभक्तीनामभेदार्थत्वमिति प्रवादश्च पाष्ठकबोधवषयाभेदान्वय- मूलः । न वभधेयत्वमूलः । नीलो घट इत्यादी अभेदस्य संसर्गमर्याद- यैव लाभाच्च न वाच्यत्वम् । अथ प्रातिपदिकार्थेत्यादिपाणिनिसूत्रं अभिहितकारकवाचिनी प्रथमेति वार्तिकं वाऽनुसृत्य प्रातिपदिकार्थ- १६