पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अभेदप्रमाणम् २३१ ब्राह्मणोऽहं मनुष्योऽहमितिवत् शरीरात्मभावावीनमिति निश्चयः सुधियां सुलभः। लोके हि स्थाणुर इति बाधे. मुखं चन्द्र इति सादृश्ये, मनुष्योऽहं, नोलो घट इति शरीरात्मभावे अक्सिद्धविशेषणत्वे च, आयुघृतमिति हेतुहेतुमद्भावे च सामानाधिकरण्यं दृश्यते । न च सामा- नाधिकरण्यदर्शनमात्रेण ऐक्यतात्पर्य मेषु गृह्यते स्वरूपमात्रलक्षणा वाऽऽश्रीयते । तत् कस्मान् | भेदस्य पूर्वमववृतत्वादेव । तथैव प्रकृतेऽपि । अन्यैरुक्ताश्च दृष्टान्ता इह समञ्जसाः | परमाणुः सावयव इति प्रमाणं नेष्यते । परमाणुपदेन निरवयवद्रव्यमेवाभिधीयत इति निश्चित त्वान् तद्विरोधेन सावयवत्वं तत्र बोद्धू न शक्यत इति । एवं ईश्वरस्य सर्वज्ञत्वेनावगतत्वात् ईश्वरो न सर्वज्ञ इत्यप्रमाणम् । एवमेव आदित्यो ग्रूप इत्यपि ऐक्यार्थे अप्रमाणम् । कुतः । पूर्वावगमविरोधात् । एवं प्रत्य- क्षविरोधादेव ऐक्यपरत्वाभावे निश्चिते नैरर्थक्य नरिहाराय अर्थान्तरे वक्तव्ये आकाङ्क्षादिवशात सन्निहित विविविपयस्तुतिपरत्वमङ्गीक्रियते । न तु अन्यशेषत्वात् अभेद्परता नास्तीति निर्णयः । प्रत्यक्षबाधेन अभेद- परत्वकोट्य त्यानस्यैव विरहात् । अनेनैव पूर्वप्रमितत्वन्यायेन उत्पन्न - शिष्ट गुणान्तरावरुद्धे कर्मणि गुणान्तरानन्वयः । न तु भवदुक्तेन द्रव्य- सामान्यस्य प्रकारान्तरेणैव लाभात् आमिक्षादिपदस्य द्रव्यसामान्य- परत्वे वैयर्थ्यापत्तिरिति न्यायेन | आमिक्षावाजिनयोर्विकल्पसमुच्चयान्य- संराश्रयणसम्भवेन वैयर्थ्याप्रसक्तेः । अत एव द्रव्यसामान्याक्षेपविरहाच्च । तथा च शास्त्रदीपिका- तस्मादुभयोस्तुल्यबलत्वात् पूर्वस्मिन्नेव कर्मरिण विकल्पः समु- चयो वेति प्राप्तेऽभिधीयते । - श्रमिक्षाया बलीयस्त्वमुत्तौ चोदनाच्छ्रतेः । उत्पन्ने वाजिनं वाक्यात् तेन तदुर्त्रलं मतम् ॥