पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः खण्डाथवादः १५७ इति । वुद्धिसम्पन्नो बालः प्रतिवदनि 'प्रकृष्टप्रकाशश्चन्द्रः' इति । तत्र चोक्तरीत्या व्यावर्तकधर्मवैशिष्टयविपये एव प्रश्नोत्तरे उभे अपी- त्यास्तां तावत् | न अथ चदि वाक्ये श्रग्बण्डार्थत्व साधनसं म्भिरणा कदयेते दुर्वृत्तेनेव अन्यपरिणीता , तत्रानुपपत्तिं दर्शयामः । “चन्द्रत्व- विशिष्ट वर्मी, कः इतरव्यावृत्ततया व्यावर्तकधर्मवत्तया, मम विज्ञा- सितः" इति नावन् अश्नार्थः चन्द्रपदस्य गोपदादेवि शत्रुचन वच्छेद- कविशिष्टधमिवाचित्वात् | जिज्ञासायाः व्यावर्तकधर्महित कंवलस्वरूप- मात्ररत्वे अङ्ग लिनिर्देशेनैव ज्ञापनीयत्वापातेन उत्तरवाक्यप्रयोगानव- काशाञ्च यत्तु चन्द्रपदं स्वरूपमात्रवाचीति तत्पतिविरुद्धम जातिमात्रं वा व्यक्तिमात्रं वा न पदवाच्यम् अपितु जल्यवच्छिन्ना व्यक्तिः इति ह्यत्रधारितम् | लक्षणयनि चेन्न | लक्षणाश्रयणे मानाभा- वात् | एवं च फलतः व्यावर्तकधर्मस्यैव पुष्टत्वात् तदनुरूपनुत्तरम- 'प्रकृष्टप्रकाशश्चन्द्रः,' इति । ज्योतिर्मण्डले यः प्रकृष्ट प्रकाशः स चन्द्र इत्युक्तं भवनि | छत्र प्रक-टप्रकाशत्वावच्छिन्नं धमिरमुद्दिस्य चन्द्रत्वा- वच्छिन्नधर्म्यभेदो विधीयते । फलतः प्रकृष्ट प्रकाशत्वं चन्द्रत्येनरंभ्यो व्यावर्तको धर्म इनि सिध्यति । , ननु प्रश्ने चन्द्रपदस्य चन्द्रत्वावच्छिन्नपरत्वे कश्चन्द्र इत्यत्र शि ब्दार्थस्त्र बुभुत्सित्त्वस्य तत्राप्यन्वय सङ्गः | विशिष्टान्वयं विशेषणा- स्वयस्यापरिहार्यत्वात् । घटो दृष्ट इत्यत्र घटत्वस्यानिवृष्टत्वमतीतेः । ≈ च चन्द्रत्वमनि वुभुत्सितम् | व्याधर्मत्तित्वेन उत्तरस्या- सङ्गतत्वात् । तथा च तत्र चन्द्रपदं तत्स्वरूमपरं वाच्यम् । तद्- नुरोधाचोत्तरेऽपीति चेन्मैवम |न्येऽपि विशेष न्वयस्याभा- वात् । तथा व्युत्पत्त्यभावान्। न हि दण्डो घटकारणमित्युक्ते दण्डत्व- स्यापि कारणत्वमुक्तं भवति । घटो दृष्ट इत्यत्रापि घटत्वत्व प्रत्ययो