पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ख्यातिभेदः ९४६ रूग्यस्य शुक्तिभिन्नस् तदभिन्नतया ग्रहणमुच्यते । एवं अकर्तुः कर्तृत्वेन अनात्मन आत्मत्वंनत्यादि भूयिष्ठमुच्यते । तस्मादन्यवाख्यातिदुत्त्यजा । तत्र किं अन्यत्र सदेव भासते उत भवदभिमत मनिव वनीयमिति तु विमर्श- नीयमवशिष्यते। तत्र आद्य एव पक्षा युक्त ऋतुं न द्वितीय इत्या- तिष्ठामहे | तथा हि । ताइवान्यत्र सतऽप्यपरोक्षप्रतीतिप्रयो ·जकसन्निकर्षानुपपत्तस्तुल्यवान् अन्यथाख्यातिरयुक्तंति भवानाह | शुक्तिरूप्यप्रतीनेरपरोक्षप्रतीतित्वमभ्युपेत्य वा इदनुच्यते अनभ्युपेत्य वा । तदन्यथाऽनुपपत्त्या संस्कार देव मस्थले सन्निकर्षत्व- मङ्गीकरणीयम् । अन्त्ये रजत तांत्यंशे अपराक्ष नुपवत्वं निराकृत्य परोक्षानुभवत्वं, तस्त्राप्ययांगे स्मृतित्वं वा साधनीयम् | अनिर्वचनीय- विपयत्वस्य तु कः प्रसङ्गः । रजतं पश्यामीति प्रतीतिव्यवहारयोर्भ- वननि औपचारिकत्वमेव प्रति । स्मृतिरूपत्वं च तस्मिन्नंशे । ताव- तोपत्तीरूभ्यस्याति, विनाशं, उत्पतिविनाश तीतिप्रतिबन्धं च न्यःयविन् ऋः कल्पयेत् । कल्प्यमानं वा को न्यायवित् सहेन । न हि अनिर्वचनीचं पश्यामीति कस्यचिदनुभवोऽस्ति । न चान्यत् किमपि प्रमाणमस्त, येन भ्रमे अनिर्वचनीयं विपय इति ज्ञायते । एव पूर्वजनीति बनाशत-प्रनातिप्रतिवन्धकल्पनागारवान् मारणा- भाव च्च नानिर्वचनीयख्या तरयुक्तम् । नेदं रजतमत्युत्तर कालीनबाधा- नुपपत्तेश्चन सा युकेनिज्ञेनन् । अयं हि बाधो नानिवंचनीय विषयः । तैस्य स्वितत्वेन बाबायोगात नावि सत्यरजत विषय इति भवता शक्यं वस्तुम् । तस्य पूर्वप्रतःनिविषयत्वेन'निष्टत्वान् । किञ्च इदं रजतमिनि प्रतीनिवनवनवत्व विषयत्वे असम्भ- विती । सत्यरञ्जनत्वावगादिनी होना। अन्यथा तदुपादानार्थप्रवृत्त्यनुप- पत्तेः । अनि नीयमेव सत्यरजतत्वेन भागति चेन् ननू कुती रजतत्वेन तिन घटत्वेन लोहत्वेन वा । रजत वं तत्र वर्तत इति चेत् किं तत