पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ विशिष्टाद्वैत सिद्धिः ईदृशैरनुमानैर्यत् साध्यमद्वैतमध्यते । सावितं ये च मन्यध्वे तस्मै तेभ्यश्च वो नमः ॥ प्रथम- अहम मोक्षान्वयी तत्साधनकृत्याश्रयत्वात् इत्यम्मिन्ननुमाने सामान्यव्याप्तेः ऋत्विनि व्यभिचारप्रदर्शनं विप्रलिप्साविजृम्भितम्। 'शास्त्रफलं प्रयोतरि' इति सूत्र इव यजमानत्वात्मकाक्रीतकृत्याश्रयत्व- स्यैव विवक्षितत्वान् ॥'ने दिकर्तरि न व्यभिचारः | स्वगततत्फल- साधनकृत्य,अयत्यस्त्रैव हेतुत्वात् । अहमर्थः अनर्थनिवृत्त्याश्रयः अनर्था- श्रयत्नादित्येनद्दष एमध्ययुक्तम् । अनर्थो ह्यपुरुषार्थः । न चाज्ञानं शरीर- स्यापुरुषार्थः । पुरुषार्थत्वतदितरत्यय'श्चेतनं प्रत्यव व्यवस्थितत्वात् । किन स्थूलोऽइमज्ञ इत्यत्रापि अमज्ञ इत्यत्रेव अज्ञत्वस्य अमर्याश्रय- त्वमेव वाच्यम् न तु शरीराश्रयत्वम् | ज्ञत्वसामानाधिकरण्यनियमःद- झत्वस्य | न च शीरश्य ज्ञत्वमस्ति । तेनाज्ञत्यमपि नास्ति । तेन स्थलों- ऽहमज्ञ इत्यपि स्थोल्यं शरे अज्ञत्वं मनचावगाहमा नैव प्रतीतिः अतः शरीरम्या प्वज्ञत्वमस्तीति कृत्वा व्यभिचारोद्भावनमयुक्तम् ।

i “अनात्मत्वं नाहमर्थवृत्ति अनात्ममात्रवृत्तित्वात् घटत्ववत् ।” इत्यत्र कृत्या व्यावृत्तिन्वनुप धिरित्येतदपि नोपद्यते । अनात्मत्वं अह्- मर्थवृत्ति, कृत्याश्रयवृत्तित्वात् इत्युपाध्यभावेन साध्याभाव साधने उपा ध्यभावात्मकस्य कृत्याश्रयवृत्तित्वरूपस्य हेतोः साध्या विशिष्टत्वात् । न हि अवस्य कृत्याश्रयवृत्तित्वं सिद्धम् । अस्मन्मते आत्मन एव कृत्श्राश्रयत्वात् । जडम्याहङ्कारस्य तदभावान् । अन एव स्वरूपासिद्धि रमि सुवचा | न च तर्हि अनात्म मात्रवृत्तित्वादित्ययं हेतुरपि न सम् साधनक्षमः | अस्मन्मते अहमर्थस्यानात्मत्वात् । अनात्मत्वस्यानात्म- मात्रवृतित्वेऽपि अहमर्थवृत्तित्वोपपत्तेः इति वाच्यम् । तथापि गन्धो न घटवृत्तिः पृथिवः मात्रवृत्तित्वात् पटत्ववत् इत्यत्रेव हेतोरप्रयोजकत्व- मन्या विरुद्धत्वादिकं किमपि दूषणं वाच्यम् न तुक्तापायुद्भावनं !