पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः जीवाविद्या १२५ द्भिरिष्यत एव । 'न चैवमन्योन्याधीनताक्षतिः” इति तत्समर्थनात् । तच्चोत्पत्तिपर्यवसितमेव ।

उत्पत्तिव्यवहारस्यात्रानिष्टत्वेऽपिअधीनत्व एवापतन् अन्योन्याश्रयः कथं परिहार्यः । न चायमदोषः । प्रतीत्यनुपपत्तेस्तुल्यत्वात् । यत्तु समान- कालिकयोरप्यवच्छेद्यावच्छेदकभावमात्रेण तदुपपत्तिः, घटतद्वच्छिन्ना- काशयोरिवेति तत्र विमो दृष्टान्तः । अविवातिौ तवच्छिन्नचै- तन्यरूपजीवसिद्धिः, एवंरूपजीवतिद्धौ च तदाश्रितविद्यालिद्धिरित्य- न्योन्याश्रयदोषः प्रसच्यते । न ह्येवं घटावच्छिन्नाकाशसिद्धौ तदाश्रितघट- सिद्धिरित्यापादनं सम्भवि । तदाश्रित एव घटांऽस्तीति के नान्यनङ्गी- कारात् । भवता तु जीवात्रविद्येयास्त्रीयते । तत्र जीवसिद्ध कथं तदाश्रिताऽविद्या सिद्धयोदित्यापत्तिर्नि। शिवाघा | यदि त्वाकाशघटयो- दिव समान कालिकयोः चैतन्या विद्ययोरचच्छेद्यावच्छेदकभावमात्रमङ्गी- क्रियते । न त्वाश्रयाश्रयिभावः । तदा घटस्या का शाश्रयत्वमिव अविद्या याश्चिदाश्रयत्वमेव नास्ति, कुतो जीवाश्रयत्वम् | चैवं शुद्धचैतन्य - सम्बन्धित्वमेवाविद्याया उक्तं स्यान् । जीवाश्रितत्वज्ञश्च परित्यक्तः । न च व्याख्यानोक्तरीत्याऽविद्यां पाहत चैतन्याश्निनत्वोपगमा नोक्तदोष इति वाच्यम | शुद्धचैतन्याश्रितत्वपक्षाविशेषताद्वस्थ्यात् । उपहितत्वोक्ति- मात्रेण वस्तुनि विशेषाभावात् । उपहितत्वार्थमविद्यापेक्षायामन्योन्या- श्रयताद्वस्थ्याच्च । विद्यासिद्धौ तदुपहितजीवसिद्धिः | जीवसिद्धौ सदाश्रिताविद्यासिद्धिरिति । वाचस्पतिना अविद्यायाः प्रवाहानादित्वमभ्युपेत्यान्योन्याश्रयदोषः परिहृतः । तत्रेदं वाच्यम् | उत्तरोत्तराध्यासे सति पूर्वपूर्वमियाज्ञानं निवर्तते न वा | कंवलचिदाश्रयत्वमेवाविद्यायाः | अन्त्ये एकस्मि- न्नेव शरीरे प्रतिजन्म वा जीवभेदप्रसङ्गः, इति । । । कश्चिदाह—“अविद्याजीवयोरनादित्वादुत्पत्तावन्योन्याश्रयो न सम्भ-