पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ विशिष्टाद्वेन सिद्धिः प्रथमः आरोपितेन चन्द्रः सन्नेव | द्वित्वं तु सत्ता द्वित्वेन स्वप्रकारकधी- विषयतासम्बन्धेनःवन्छिन्नस्चैव चन्द्रस्य दृश्यमानस्य नेत्रदोषेण व्याप्ति- ग्रहणात् तेनःस्यानुमितिरुपपन्ना एवमेव स्वच्छद्रव्यान्तर्वर्तितया गृह्य- माणस्य बिम्बस्य देशान्तरवर्तिना नेनैत्र व्याप्तत्वात् तेनास्यानु - मितिर्नानुपपन्ना । दृश्यत्वं तु स्वरूपेणैव नास्तीति ऋथं तस्य साधऋत्वम् | न ह्यसतो धूमग्य वह्निसाधकत्वम् | नन्वसत्यपि धूमे धूम्भवादनुमिनि- जयत एवेति चेत् प्रकृतेऽपि दृश्यत्व भ्रमवतामनुमितिर्जायतां नाम यदि जायते । भवस्तु तस्य मिथ्यात्वं सुवेद | तस्य कथमनुमितिः । न हि धूलीपटलोऽयं, न धूम इति तत्त्वं जानतः वचनुनितिः सम्भाव्यते । यत्तु कश्चित् 'असत्यापि तात्त्विार्थसिद्धि धूमेन तान्त्विकवह्निः सिद्ध्यंदिति शङ्खां समादधत् साधतावच्छेदक- रूपवत्त्वं सावकतायां प्रयोजकम्वा | धूमा भासे साधकतावच्छेदकव्याप्तेरभावान्न साधनत्वम न त्वसत्वान्' इत्याह. तत्रासामञ्जस्यं बहु । तथा हि ! आरोपिनेन धूमेन तात्त्विक वहिसिद्धिदायान परिहारः कृतः । धूम रोपाधि ठानेन तात्विकवह्नि- सिद्धिशङ्का न कृता । तस्याः परिहारः क्रियते । तत्र व्याप्त्यभावान्न साध- कत्वमिति | व्याप्रिमत्वं साधक योजकम् । तदभावान्न धूमाभासम्य सावरत्वमित्यनेन व्याप्तेः सत्त्वं प्रयोजकं अस नास्त्यनुमितिरिति स्पष्टमेवाङ्गीकृतम् । एवं च साधकस्य सत्त्वमनपेक्षितं प्रतिज्ञाय साध- कतावच्छेदकसत्त्वस्य प्रयोजकत्वं ध्रुवता साधु असत्यात्, सत्यसिद्धिः प्रतिष्ठापिता | ननु प्रतिविम्बस्य वस्तुतः स्वच्छद्रव्यान्नवर्तित्वं नास्ति । अपि तत्यनुनिप्रियोजना भवतीति निराबाधमसतः साधकत्वमिति चेन्न । तन्मात्रस्याप्रयोजकत्वात् । परमार्थसह्वर्यान्तरघटित सामग्रचन्तर्गत- तयैव प्रयोजक्त्वम् ! स्वच्छद्रव्यान्तर्गतत्वरूपस्य धर्मस्य बिम्बावर्तित्वे