पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः ५.६ मात्रप्रतियोगी न भवति, अत्यन्ताभावप्रतियोगित्वान्, व्यतिरेकेणा- भिधेयत्ववदिति सरप्रतिपक्षता ६ अत्यन्ताभावः प्रतियोग्यवच्छिन्न- वृत्तिः नित्याभावत्वात् अन्योन्याभाववत् इत्यत्र हेतुरप्रयोजकः | अत्यन्ताभावः प्रतियोग्यवच्छिन्नवृत्तिर्न भवति, प्रतियोगिविरुद्धत्वात् तत्तत्प्रतियोगिविरुद्भुतत्तद्गुणजात्यादिवदति सत्प्रतिपक्षश्च । अत्य भवति न्नाभावः प्रतियोगिकालावच्छिन्नप्रतियोग्यविकरणवृत्तिनं 3. अन्योन्याभावभिभावत्वान् प्रागभाववन् प्रध्वंसाभाववद्वेति च । एवमेव एतदनन्तरोक्तं अत्यन्तभावत्वपक्षकमप्यनुमानं प्रत्या- ख्येयम् । ८. घटात्यन्ताभावत्वं प्रतियोगिजनकाभावसमानाधिकरण- वृत्ति, एतत्कपालसमानकालीनैत छूट प्रतियोगिकाभावावृत्तित्वात् प्रमेयत्व- वत् इत्यत्र केवलान्वयित्वमुपाधिः | घटात्यन्ताभावत्वं प्रतिया गिजनकाभावसमानाधिकरण वृत्ति न, एतत्कपालसमानकालीनैतद्धट- प्रतियोगिकारित्याभावावृत्तित्वात् जलत्ववत्, इति प्रतिसाधनं च | ६. एतत्कपालमेतद्धटात्यन्ताभावाधिकरणं आधारत्वान् पटादिवत्, इत्यत्र एतद्भूटानधिकरण त्वमुपाधिः । एतत्कपालमेतद्धटात्यन्ताभावा- विकरणं न, एतद्धटाधिकरणत्वात् । यन् येन सम्बन्धेन यदधिकरणं तत् तेन सम्बन्धेन तदत्यन्ताभावस्थाधिकरणं न भवति, यथा घटवन्द्र तलं घटात्यन्ताभावस्य, ब्रह्म वा ब्रह्मत्वात्यन्ताभावस्य इति प्रतिसाधनं च | १० ब्रह्मत्वं न परमार्थसन्निष्ठान्योन्याभाव प्रतियोगितावच्छेदकम्, ब्रह्म- वृत्तित्वान्, असद्वैलक्षण्यवत् इत्यत्र पनि लक्षण्यं हि सर्वेषु सत्सु वर्तते न परमार्थसत्येव । तेन तस्य सर्वसद् वृत्तित्वमेव परमार्थसन्निष्टान्योन्याभावप्रतियोगिताच्छेदकत्वाभावे हेतुः न तु ब्रह्मवृत्तित्वमेव | ब्रह्मत्व परगार्थसन्निान्योन्यभावप्रतियोगिता- वच्छेदकम, सत्त्वव्याप्यधर्मत्वात् आकाशत्ववदिति प्रतिसाधनं च । ‘परमार्थसत्प्रतियोगिको भेदः न परमार्थसन्निष्टः परमार्थसतियोगित्वात्, अस "4