पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अनुमानबाधः ५३ पदवाच्यतया तस्याश्च उक्तविधमस्यानि जातत्वेन त्रह्मज्ञानेतर बाध्यवरूपस्यानि प्रातिभसिक्रस्वस्य तत्र सद्भावाच्च । प्रातिभासिकस्या सस्यभिच्छन्तं परं प्रति दृष्टान्तासिद्धिरिति दूषणं भवदीयमिथ्यात्वा नुमाने प्रसज्यमनं कुत भवन् न जानाति ? न हि शुक्तौ रूप्य प्रतिव्यतिरेकेण शुक्तिरूप्यं नाम किञ्चिन् परमते अस्ति । अथ यद् व्यावहारिकसत्वमात्रेणैव उपपत्तेः उक्तहेतोरप्रयोजकत्व मिति, तन्न । तदतिरिक्तपारमार्थिकसत्त्वे मानाभावात् । अत एव ‘परमार्थसत्त्रं चाधानुपपत्तिलक्षणप्रतिकूलतर्कयराघतच’ इति स्वदशं. ननुरागाधिकरणमात्रम् । बधस्य अस्मभिरनिंष्टत्वेन तदनुपपत्ति लक्षणप्रतिकूलतर्कस्यानुयात् वाधः सर्वथा न भविष्यति । अत एव प्रपञ्चः परममेसन् इति हि दैतिनः साधयन्ति ः तान् प्रति वाधानुपपत्ति- लक्षणप्रांतकूलतकप्रशने का कृतबुद्धिता । अस्मसिद्धान्तो यस्मान्नो- पपद्यत तस्माद् भवदनुमनं दुष्टमित्यनिधानं यादृशं तादृशं ह्य तत् । यच्च ': रसप्रसिलिकोभयव्यावृतिरूपं हेतुं प्रति व्यावर्तक तया प्रयोजकं परमादसस्यम्’ इत्येतदसहमानेन किञ्चिदुक्तं तच्चायुक्तम् । पदथाना सधस्थबंबम्धाभ्या तत्वज्ञननिच्छतो हि है शत्रविदः यथा एकैकस्मदितरस्मान् तथा द्वाभ्यां द्वाभ्यामत् िअन्येषां पदार्थानां ॐआवृत्ताकार iधविच्य निर्धारयन्ति । तेन ब्रह्मणः असत्प्रातिभासिक- भयब्घवृत्त झरः क इत्येवमन्वेपण परमार्थसत्वमेव स प्रकार इत्यवधारण च युज्यत एव । उभयव्यावृत्तिर्हि एका वा उभयी चा समव्याप्त कमं माभूत् । तथाऽपि तस्या एकप्रयोज्यत्वं कुतो न भवितु मह : । एतांनष्ठानि हि बहूनाम भेदानां एक एव धर्मः प्रयोजको दृष्टः । यथा पृथिययं पृभित्रागतानां तदितरसर्बभेदानाम् । तदिह परमार्थ- सत्यं ब्रह्मणि । असत्प्रातिभासिकोभयव्यावृत्तिप्रयोजकमित्येतदत्यन्तं युक्तम् । न चात्र कल्पना कचिदस्ति । ब्रह्मति परमार्थसत्त्वस्य सव