पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रत्यबाधः ४६ %E. माणनश्चायकं भवतीति न तत्र बाधकान्तरापेक्षIऽस्ति । न हि वह्नि रनुष्ण इति प्रतिज्ञाभसश्रवणसमनन्तरं ‘यो यो वह्निः स स उष्णः यथा महानसः । अयमपि तथा’ इति युक्त्येव तद्बधि इति बुद्धिमान कश्चिद् वक्तुमर्हति । तदनेनाप्युदाहरणेन प्रयङ्कस्य अनुमानबाध्यत्वं वा आगमबाध्यत्वं वा दुस्साधमिति स्थितम् । सर्वदोषविनिर्मुक्तस्याप्यनुमानस्याबिश्वसनःयत्वं, प्राचीनैरुक्तं ‘यनेनानुमितोऽप्यर्थाः इति शास्त्रकाराणां श्लोकं भमन्युदाहृतं एउन् तत्र भवान् जानात्येव । तथ। सति कि वक्तञ्यं सर्वदोषदुष्टस्य जगन्मिथ्यात्वानुमानस्याविश्वसनीयस्त्रं प्रति । अनेनैव परीक्षितप्रत्यक्ष- वधं साधयितुं प्रवृत्तेन तु नूनं भूतवशेषचिष्टेन भाव्यम् । कृत्स्नस्येव सुपरीक्षितस्यापि प्रस्यक्षस्य भ्रमाविलक्षणत्वं अत एवाविश्वसनीयत्वं ध्योपयता ‘सर्बत्र परिमणज्ञानावश्वासप्रसङ्ग’ दियापादनं विनोदाय कल्पते । ब्रह्महत्याशतस्य पिपीलिकाकारुण्यद्रचित्तवं ह्य तत् । 'यत्र पुनः विचरपदवीमुपारूढयोञ्जनयोर्बलाबलचिन्तया चधनिश्चयः तत्र नानुमनादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिः !” इति विवरणग्रन्थो भव पक्षविरुद्ध एव । अद्य हि प्रपञ्चसत्यत्वप्राहिणः प्रत्यक्षस्य तन्मिथ्याव प्रभग्नुभनादो बलाबलचिन्तया बाधो निश्चेतव्यो भवति । तत्र प्रत्यक्षस्य नियमेन प्रबलत्वात् न तस्य मिथ्यास्त्रम् । अत्र यदुच्यते ‘तदपि गृहीतप्रामाण्यकशब्दतदुपजीव्यनुमनातिरिक्तयुक्तिविजयम्’ इति तत् कामं तथा भवतु । तेन किं प्रकृतस्य । अद्वैतश्रुतिहिं प्रपञ्च मर्याद् अगृहीतप्रामाण्यक एव शब्दः। अत एव मिथ्यात्वानुमानं च गृहीतप्राभाष्यकव्दनुजीव्येव । तथा हि । अप्राप्तार्थप्रापकं शास्त्रम् । तथा च!हुः‘अप्राप्ते ५:स्रमश्वत्’ इति । प्राप्तिश्च तत्त्वेन वा अतवन वा । तत्र तत्स्वेन प्राप्तार्थबोधने अनुवादमात्ररूपञ्चापत्तेः शास्त्रस्यार्थ वत्त्वं हीयते । अतत्वेन प्रप्तार्थबोधने तु बाधितार्धवान् । तेन ‘अग्निहिं - -