पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वा तसिद्धिः प्रथमः 3 वचनमदय, सदसद नधािरणत्वरूपाऽनिर्वचनीयतेत्यभ्युपेत्य, सदसदन धिकरणत्वमपि सर्वात्यन्ताभावसरवात्यन्ताभावरूपधर्मो ह्यात्मकमित्या स्थायतदुपरि अत्र त्रिकालबाध्यत्वरूपसस्वव्यतिरेको नासत्वम्, किन्तु वचिदप्युपाधौ सर्वेन प्रतीर मानत्वानधि कर णत्वम् , तद्वयतिरेकश्च साध्यत्वेन विवदितः तथा च त्रिकालबक्ष्यविलक्षणत्वे सति क्कचिदुपाधौ सस्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् , एवं च सति न शुक्तिरुप्ये साध्यवैकल्यम् । बाध्यत्वरूपःसव व्यतिरेकस्य साध्यप्रवेशात् ” इत्य' ह, अत्र व्र मः । प्रथमं तावत् ‘मिथ्यशब्दोऽनिर्वचनीयतावचनः इत्येत दनुपपन्नम् । व्यवहारमूलो हि शब्द नःमर्थनिश्चयः । तत्र शुक्तिरूप्ये मिथ्येति यो व्यवहारः स केन निमित्तेन ? बाधितत्वेनेति चेत् साधु । तथा च तन्मात्रवचनो मिथ्याशब्दः । अविद्यमनवचनो वा, बाधित स्याविद्यमानत्वात् । न तु भवदुक्तसस्वाभाववचनोऽपि । मानान् भावात् । न हि शुक्तिरूप्यं वस्तुतोऽसद्भन्नमित्येतावताऽसवाभावस्य मिथ्याशब्दाभिधानान्तर्भावो भवितुमर्हति । न हि घटादशब्दानां वस्तुतोऽसभिन्नघटादिवाचिनां असस्वाभाववाचित्वमिष्यते । तस्माद् बाध्यत्वेन निर्वचनीयवचन एव मिथ्यशब्दः , न त्वनिर्वचनीय वचन इति । अथ यत् सर्वात्यन्ताभावासस्वत्यन्ताभावरूपध मंद्वयjत्मकं साध्य मुक्त ‘ तत्र असर्वात्यन्ताभावांशे सिद्धसाधनदोष एव । यत्तु “गुणादिकं गुण्यादिना भिन्नाभिन्नम् । समानाधिकृतत्वात्’ इति भेदभेदवादि प्रयोगे ताकिंकाङ्गीकृतस्य भिन्नत्वस्य सिद्धावप्युद्देश्यप्रतीत्यसिद्धेर्यथा न सिद्धसाधनं, तथा प्रकृतेऽपि मिलितप्रतीतेरुद्देश्यत्वन सिद्ध- साधनम्। यथा तत्वाभेदे घटः कुम्भ इति सामानाधिकरण्यप्रतीते रदर्शनेन मिलितसिद्धिरुवेश्या, तथा प्रकृतेऽपि सस्वरहिते तुच्छे दृश्यत्वादर्शनेन मिलितस्य तत्प्रयोजकलया मिलितसिद्धिरु श्येति