पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४ ) पुटः पंक्तौ भाससाम्यं च । मोक्ष , १४ विषयवत्वात् ५ प्रतियोगि प १० धर्भिको ६१ १ प्रपञ्च ३ प्रपञ्चस्य च। , २१ एवेति एतद् ५ ६७ ३ ग्रहणमवश्य ११ मयश्चांन ६६ ६ ‘सूचकत्वाभावाच्च' इत्थतः परं एवं पठनयम: वस्तुतस्तु स्वच्छद्रव्यान्तवतवन गृह्यमाणस्य चिम्वस्यैव प्रतिबिम्बत्वात् तत्र ग्रहणे विषयतया ऽवक्छेदकस्यान्तर्वर्तित्वस्य त्रिस्वे स्वरूपतोऽविद्य मानस्य वक्ष्यमाणत्या प्रयाजकत्वं वा बिम्ब मिथ्यात्वापादकत्वं वा न भवतीति ज्ञेयम् । ७७ १२ उपलचयज्ञान , २१ आपतनः ७२ १७ विषयि ज्ञानम् ७३ ८ सत्यववे ७७ १२ तद्वाधक ७६ ११ -अनुपपत्तः स्या- १७ सत्यस्व ८२ ८ अतिरिक्त ८३ ८ उक्त विद्या