पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३८५)


व्याख्या

शशोऽस्यास्तीति शशी चन्द्र मौलि शिरसि यस्य स शशिमौलि शङ्करो, यशस कीर्तविरोधि विपरीतमपशस्करमित्यर्थे । इद सोमदेवप्रिरितसमररूपकार्यं किमुपनत कथ प्राप्तम् । त्रिदिव स्वर्ग 'स्वरव्य स्वर्गनरकत्रिदिवत्रिदशालयाः' इत्यमर । गत प्राप्त इति त्रिदिवगत स्वर्गतो मे मम विक्रमाङ्कदेवस्य पिताऽऽहमल्लदेव किमु वक्ष्यते कि कथयिष्यति । इति सर्वं मनसि हृदये निधाय सस्याप्य जातनिद्र जाता समागता निद्रा स्वापो यस्य स त सुत नृपतनय राजकुमार विक्रमाङ्कदेवमादिदेशाऽज्ञप्तवान् ।

भाषा

अपयश पैदा करने वाला यह मौका कैसे आ गया ? स्वर्गवासी मेरे पिता आहवमल्लदेव मुझे क्या कहेंग ? ऐसी बातें मन में रख कर, सोए हुए उस राजकुमार को चन्द्रशेखर महादेव ने (स्वप्न में) आज्ञा दी ।

त्वमिह महति वत्स देवकार्यं ननु गुणवानवतारितो मयैव ।
तरलयति मुधा विकल्पददोला किमिति मनस्तप शुदधैर्यधाम्नः ॥६३॥

अन्वय:

हे वत्स ! मया एव इह महति देवकार्ये गुणावान् त्वं अवतारितः ननु। विकल्पदोला शुद्धधेयंधाम्नः तव मनः किम् इति मुधा तरलयति ।

व्याख्या

हे वत्स। है प्रिय बालक । मयैव सेवनैप्रेत्यर्थ । इहाऽस्मिन जगति महति विशाले देवकार्यं सुरकार्यार्थं गुणवान् दयादाक्षिण्यशौर्यादिगुणाशाली त्व विक्रमाङ्कदेवोऽवतारित समुत्पादिलो मन् निश्चयेन । विकल्प सन्देह एवोभयपक्षस्य

समबलत्वेनाऽऽश्रयणाद्ला प्रेखा। 'क्षोला प्रेखाक्षिका स्त्रियाम्' इत्यमरः ।

शुद्धस्य चाञ्चल्यरहितस्य धैर्यस्य धीरतया धाम स्यानं तस्य तय मनश्चित किमिति कय मुघा यथं तरलयति चञ्चलयति । सशय विहाय समरोद्यतो भवेति भाव ।

भाषा

हे प्रिय बालक! इस ससार में देवताओं के बड़े महत्वंयुक्त कार्य करने के लिये दया दाक्षिण्य शौर्य आदि गुणो स युक्त तुभं (विभ्रमाङ्कदेव) को निश्चय २५