पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ४]
२५
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥ तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥ ४८ ॥
स हि मे समयस्सौम्य प्राप्तोऽद्य तव दर्शनात् ॥ स्वयंभूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ ४९ ॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥ राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ५० ॥
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ॥ विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५१ ॥

प्रविश्य शापोपहतां हरीश्वरः [१]शुभां पुरीं [२]राक्षसमुख्यपालिताम् ॥
यदृच्छया [३]त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥ ३ ॥



चतुर्थः सर्गः ॥ ४ ॥

वामपादनिक्षेपपूर्वकमद्वारेणलङ्कांप्रविष्टवताहनुमता नगरान्तर्नानागीतवादित्रश्रवणेनसह विचित्रतरगृहाणां नानावि धायुधाकारधारिरावणमूलबलादीनांचावलोकनं ॥ १ ॥

स निर्जित्य पुरीं [४]श्रेष्ठां लङ्कां तां कामरूपिणीम् ॥ विक्रमेण महातेजा हनुमान्क[५]पिसत्तमः ॥
अद्वारेण [६]महाबाहुः [७]प्राकारमभिपुप्लुवे ॥ १ ॥
[[८]निशि लङ्कां महासत्वो विवेश कपिकुञ्जरः] ॥ प्रविश्य नगरीं लङ्कां कपिराजहितंकरः ॥
[९]चक्रेऽथ पादं सव्यं च [१०]शत्रूणां स तु मूर्धनि ॥ २ ॥
प्रविष्टः सत्वसंपन्नो निशायां मारुतात्मजः ॥ स महापथमास्थाय [११]मुक्तापुष्पविराजितम् ॥ ३ ॥


दहंशब्दस्य पुनरुक्तिः ॥ ४६-४७ ॥ वरदानस्वरूपमाह ...---यदिति । अत्र रावणस्य दिग्विजये नन्दुिकेश्वरादि...लङ्कायाः सद्यो विनाशशापे दत्ते सा ब्रह्माणं ...त्वा प्रार्थयामास । विनाशो मे माभूदिति । स च ...यै वरमदात् । तव सद्यो विनाशो न भविष्यति । ...दा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो ... भविष्यतीति कथोन्नीयते ॥ ४८-५१ ॥ शापो नन्दि...रादिकृत: । यदृच्छयेत्यस्य गत इति संबन्धः । ...दृच्छयाऽत्र प्राप्तस्त्वमित्यर्थः ॥ ५२ ॥ इति श्रीगो-

विन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥


 अद्वारेणेत्यनेन लङ्कापरिभवो राक्षसैर्न ज्ञातुं शक्य इति द्योत्यते ॥ १ ॥ चक्र इति । शत्रुदेशप्रवेशे प्रथमं सव्यपादः कार्यः स तु शत्रोर्मूर्ध्नि कृतो भवेदिति राजशास्त्रं । अनेन प्रथमं सव्यं पादं लङ्कायां कृतवानित्यर्थः सिद्धः । तदाह बृहस्पतिः "प्रयाणकाले च गृहप्रवेशे विवाहकालेपि च दक्षिणाङ्घ्रिम् । कृत्वाग्रतः


.... रावणाधिक्षेपक्षुभितनन्दिकेश्वरशापात्सद्यःप्राप्तोपिविनाशः स्वयंभूवरप्रसादाद्वानरास्कन्दनपर्यन्तं प्रतिबंद्धइति कथात्रा...संधेया ॥ ४९ ॥ ति० शापोपहतां सत्यसंकल्पभगवद्वचनेन नन्दिकेश्वरशापेनचप्रापितनाशकालं हरीश्वरस्त्वंप्रविश्ययदृच्छया ...त्ररावणान्तःपुरपर्यन्तं यथासुखंगतःसन् सतीं अप्रच्युतपातिव्रत्यांजानकींविमार्ग अन्वेषय । अनेनचवचनेन सीताऽकल्मषा...पुरेवर्ततइत्युपदिष्टम् ॥ ५२ ॥ इतितृतीयः सर्गः ॥ ३ ॥

 रामानु० "ग्रामंवानगरंवापिपत्तनंवापरस्यहि । विशेषात्समयेसौम्यनद्वारेणविशेन्नृपः" इत्युक्तप्रकारेणअद्वारेणप्रविष्टवान् ॥ १ ॥ स० कपिराजहितंकरः कपीश्वरसुग्रीवायहितकारीत्यर्थः । हेितशब्दोपपदात्करोतेः खश्विधायकाभावेपिप्रामाणिकप्रयोगानुसारे...णतस्योह्यत्वात् । अतएवकाशिकायां भगंदरइतिरूपसिद्धये 'भगेचदारेः' इत्युक्तं ॥२॥ रामानु० महापथं आस्थाय गम्यत्वेना-

वा. रा. १५२

  1. क.--- ट. पुरींशुभां.
  2. च. छ. ज. राक्षसराज.
  3. क. ग. तां.
  4. घ. ङ. झ. ञ. ट. लङ्कांश्रेष्ठां.
  5. छ.---ट. न्कपिकुञ्जरः. क. न्मारुतात्मजः.
  6. झ. ञ. ट. महावीर्यः. ङ. महाकायः.
  7. ञ. प्राकारंचसपुप्लुवे. ग. ङ.---झ. ट. प्राकारमवपुप्लुवे.
  8. ङ.----ट. पाठेष्विदमर्धंदृश्यते.
  9. छ. ज. चक्रेच.
  10. क. शत्रूणामपि.
  11. क. घ. ङ. झ. ञ. ट. मुक्तपुष्प.