पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥ २२ ॥ स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ २३ ॥ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोनुजगूमह । स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः । भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् २४ { रथ द्वितीयाटौस्खेन: ? इत्यन्वादेशेएनादेशः । |इतिहेत्वर्थे शतृप्रत्यय वक्ष्यात तद्बूहेिवचनं रामस्यविवासनं भरतस्याभिषेचनंच वरमयाचत अ - |देविराज्ञोयदभिङ्काक्षितं । करिष्येप्रतिजानेचरामी र्थितवती । याचिद्वैिकर्मकः ॥२१॥ सइति । राजास- |द्विनभिभाषते ? इति स्वप्रतिज्ञापालनार्थ पितृ राजाप्रकृतिरञ्जनात् ?’ इतिप्रयोगात्। | वचनपालनार्थचेत्यर्थ औौणादिक:कनिन्प्रत्ययः । यद्यपि * रजकरजनरज- |गाम २३ इक्ष्वाकुवश स्सूपसख्यान ?' इतिवचनादत्रनलोपप्रसक्तिर्नास्ति | परत्वमुक्त “तमे समस्तकल्याणगुणपारपूणत्वाकत्या इत्यादिनाऽभिषेकप्रवृत्तिनिवृत्तिकथनात् मायद्त्तराज्यः । मत्रिप्रमुखैरालोचनपूर्वेकंप्रतिज्ञातरा- | सौलभ्यमुक्तं । अथ परत्वसालभ्यानुगुण समा माभिषेकइत्यर्थः । दशरथः । धर्मः पाशइवधर्मपाशः |श्रयणमाह-तंत्रजन्तमिति । यद्वा । अथसिद्धसाध उपमितंव्याघ्रादिभि :-' इतिसमासः । व्याघ्रादे- |ननिष्ठ:लक्ष्मणवत्कैङ्कर्यपरैर्भवितव्यमितिव्यञ्जयन्ना राकृतिगणत्वात् । तेनसंयतः बद्धः सन् सत्यवचनात् |ह । तंत्रजन्तमिति सार्धश्लोकएकान्वयः । प्रीणातीतिः स्रीविषयवचनसिद्धिहेतोः । प्रियं सुतं विवासयामा- |प्रियः। रामेप्रीतिमान् । “इगुपधज्ञाप्रीकेिर:क:” इति रामावग्रहवान्धम ? इत्युक्तरीत्याप्रथमं अ-|क : । अनेनानुगतिहेतुर्भक्तिरुक्ता । भ्राता“भ्राताखा ङ्गीकृतंपरमधर्मपरित्यज्यानन्तरंप्रवृत्तंस्त्रीविषयंक्षुद्रधमे-|मूर्तिरात्मनः”इति मूर्तिभूतः । विनयसंपन्न मवलंबितवानित्यर्थः । एतेन * सांकेत्यंपारिहास्यंवा |तुविनययुक्तः । विनयः शेषत्वज्ञानं रामकैङ्कर्यरूपा स्तोभंहेलनमेववा । वैकुण्ठनामग्रहणमशेषाघविनाश चारोवा । “विनयोधर्मविद्यादिशिक्षाचारप्रशान्तिषु नं ? “आकुश्यपुत्रमघवान्यदजामिलोपिनारायणेति- | इति वैजयन्ती । सुमित्रायाः आनन्दंवर्धयतीति सुमि म्रियमाणउपैतिमुक्ति । ? ) * कामाद्रोष्योभयात्कंस : | त्रानन्दवर्धनः“स्पृष्टस्त्वंवनवासाय ’ “रामंदशरथंवि इत्येवं यथाकथंचित्भगवन्नामवतांमुक्तिसिद्धेौ सर्वदा-|द्धिमांविद्धिजनकात्मजाम् । अयोध्यामटवींविद्धिगच्छ : थंनमुक्तिरितिशङ्कादूरो-| तातयथासुखं”इति सुमित्रयैवोक्तत्वात् । दयित:राम यमेवैषवृणुतेनलभ्यः'इत्युक्तरीत्याप्रि पाशप्रतिबन्धाचमुक्तिप्रसङ्गाभावात् । तथाच मुमुक्षु - |यतमत्वेनवरणीयइत्यर्थः । लक्ष्मणःकैङ्कर्यलक्ष्मीसंपन्नो णादशरथवन्नवार्तितव्यमित्युक्तंभवति ।। २२ । पितृ- ! भविष्यतीतिज्ञात्वा लक्ष्मणइति वसिष्ठेनकृतनामधेय वचनपरिपालनमवश्यंकर्तव्यमित्येतद्रामाचारमुखेनद्- |“सतुनागवर:श्रीमान्’ “ अन्तरिक्षगत:श्रीमान् र्शयति-सजगामेति । सरामः वीरोपि राज्यपरिपा- | इत्युक्तः। कैङ्कर्यलक्ष्मीवत्वं लक्ष्मणोलक्ष्मिसंपन्नइतिव लनसमर्थोपि कैकेया:प्रियकारणात् प्रीतिहेतुभूतात् |क्ष्यति । “लक्ष्म्याअच' इतिपामादिगणसूत्रान्मत्वर्थ स्रीपारवश्येनोक्तादपीत्यर्थः । पितुर्वचननिर्देशात् |योनप्रत्ययः अकारश्चान्तादेश : । “लक्ष्मीवाँलक्ष्मण वचनमेवनिर्देशः आज्ञा । “ आज्ञायामपिनिर्देश: |श्रीमान्’ इति पर्यायपाठश्च । सुभ्रातुर्भावः सौभ्रात्रं । इतिबाणः । तस्माद्धेतोः प्रतिज्ञां कैकेयीसमक्षंकृतांप्र- |भावे अणू अनुशतिकादित्वात् उभयपदवृद्धिः । रामं तिज्ञां अनुपालयंश्च लक्षणहेत्वोः क्रियाया | विना क्षणमपिजीवनाक्ष्मत्वं सुभ्रातृत्वम् । वक्ष्य शिरो० धर्मस्यपः पालनं तस्याशोव्याप्तिः तेनसंयतः धार्मिकशिरोमणिरित्य २२ ॥ शिरो० कैकेय्याः प्रिये विवास नेयत्कारणं ब्रह्मप्रार्थनाखीकारसिद्याभवितव्यं तस्माज्जातात्पितुर्वचननिर्देशाद्धेतोः प्रतिज्ञां खकृतप्रतिश्रवमनुपालयन्सवीरो रामोवनंजगाम २३ {{ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । त्सारता ८

{{ ४८ ८८