पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता । रक्षिता स्वस्य धर्मस्य स्खजनस्य च रक्षिता ।। १३ ।। वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः । सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ॥ १४ । नन्द्यादिपाठाद्वा ल्युः । सुषामादित्वात्षत्वं । आश्रित | तास्वस्यधर्मस्य सीतापरिणयमुखेन स्वाश्रमोचितधर्मा विरोधिनिरसनशीलइत्यर्थः ।। १२ । अथावतारैका- | णामनुष्ठाता । यद्वा स्वस्यधर्म:परत्वं तस्य रक्षिता । न्तान्गुणानाह-रक्षितेति । लोकेसार्वभौमःस्वकीय- | हरधनुर्भङ्गपरशुरामजयादिनाहि परत्वं स्थापितम् जनरक्षणएवयतते । अयंतुनतथा किंतुसर्वस्यप्राणिजा- | यद्वा धर्मोधनुः। “स्वाम्यस्वभ वसुकृतेष्वस्रीधर्मतुका तस्य रक्षिता। ताच्छील्येतृचू। शेषेषष्ठी । ननु यदिस-|मुँके ?' इतिबाणः । सदाधनुर्धरः । स्वजनस्यचरक्षि र्वेषांरक्षिता तर्हिदुष्कृतिनमपि सुखिनमापाद्येदित्य - | ता स्वभूतोजनः स्वजनः ज्ञानी । * ज्ञानीत्वामैवमे आचरणप्रचारणाभ्यां | मतं ? इतिगीतत्वात् । तस्यरक्षिता सर्वेधमेस्य व्यवस्थापयिता । उच्छास्रप्रवर्तिनोपि चि- | र्वयोगक्षेमावहइत्यर्थः ।। १३ । अथास्याष्टादशवि कित्सकन्यायेन अनघयितेत्यर्थः । स्वस्य स्वकीयस्य | द्यास्थानाभिज्ञत्वमाह-वेदेति । विदन्त्यनेनधर्मादिक शरणागतरक्षणरूपस्यधर्मस्य विशेषधर्मस्य विशिष्य-|मितिवेदः । करणेघञ् । सचतुर्विधः । ऋग्यजुस्सा रक्षिता । यद्वा धर्मस्य तत्तद्वर्णाश्रमधर्मस्य समन्त- | माथर्वणभेदात् । वेदस्यकिंचित्कराणिवेदाङ्गानि । ता तोरक्षिता । लोकेसर्वधर्मप्रवर्तकोपि * धर्मोपदेशस- | निचषट् । तथोक्तं “शिक्षाकल्पोव्याकरणनिरुक्तंज्यो मयेजना:सर्वेपिपण्डिताः । तदनुष्ठानसमयेमुनयोपिन- | तिषांगति: । छन्दसांविचितिश्चेतिषडङ्गानिप्रचक्षते पण्डिताः ? इतिन्यायेनस्खधर्मानुष्ठानेस्खलति नत- | इति । तत्रशिक्षानाम अकारादीनांवेद्वर्णानां स्थान थाऽयमित्याह । स्वस्यधर्मस्यरक्षिता स्वासाधारणस्य | करणप्रयत्रस्वरादिबोधिका । यागक्रियाक्रमोपदेश क्षत्रियधर्मस्यरक्षितेत्यर्थ । लोकेसर्वरक्षकोपिकश्चि- | कल्पः । साधुशब्दव्याख्यानं व्याकरणं । “वर्णागमो त्खजनरक्षर्णकर्तुनप्रगल्भते । * दास्यमैश्वर्यभावेन | वर्णलोपोवर्णविपर्ययः ?' इत्यादिना निश्चयेनोक्तनिरु म् । अर्धभोक्ताच भोगानां वाग्दु- | तं कमानुष्ठानकालादप्रातपादकशास्त्रज्य ौतिषम् रुक्तानिचक्षमे ? इतिभगवताप्युक्तः । तदपिकर्तुमी- |छन्दसांपद्यानांशाख्छन्दोविचितिः । वेदाश्ववेदाङ्गा हतइत्याह-स्वजनस्यचरक्षितेति । खर्जनस्यच खज- | निच वेदवेदाङ्गानि तेषांतत्त्वं तत्त्वार्थः तंजानातीति नस्यापीत्यर्थः । अनेनखजनरक्षणस्यदुर्घटत्वंसूचितं । | तथोक्तः । “ इगुपधज्ञाप्रीकिर:कः ? इतिकप्रत्ययः । यद्वा चस्त्वर्थः । स्वजनस्य शरणागतस्य विशेषेणरक्षि- |धनुर्वेदोनामधनुर्हस्तमुष्टिस्थितिविशेषाकर्षणविमोक्षण ता । विशेषस्तु तदपराधसहिष्णुत्वं । वक्ष्यति * मि- | दिव्यास्रादिप्रयोगप्रतिपाद्कोग्रन्थः । चकारः इतरोपवे त्रभावेनसंप्राप्नत्यजेयंकथंचन । दोषोयद्यपितस्यस्या- | दसमुचयार्थः । क्षत्रियोधनुर्वेदप्रधान इतितस्यनिर्दे त्सतामेतद्गर्हितम् ? इति । यद्वा लोकेकश्चित्सर्वान्- | शः । तचापवदाश्चत्वारः । तथाहेि । रक्षन् स्वजनंपीडयति । असौतु स्वजनस्यापिरक्षिते-|नुर्वेदोवेदोगान्धर्वएवच । अर्थशास्त्रमितिम्रोक्तमुपवेद् त्यर्थः । अथवा स्वावतारप्रयोजनमाह-रक्षितेति । गी- | चतुष्टयम्’ इति । आयुर्वेदोबाहटं वैदिकधर्मानुष्ठान तंहि * परित्राणायसाधूनांविनाशायचदुष्कृताम् विरोधिरोगनिवर्तकौषधादिप्रतिपाद्कम् । गान्धर्ववे धर्मसंस्थापनार्थायसंभवामियुगेयुगे ? । स्खजन-|दोभरतशास्त्रं सामगानोपयोगि । अर्थशास्त्रं चाण इतेि स्य स्वशेषभूतस्येतिसर्वलोकविशेषणं रक्षणहेतुसंबन्ध-| क्यादिप्रणीतं नीतिशास्त्रं कर्मानुष्ठानपूपयोग्यर्थसाध द्योतनार्थम् । रक्षिताइष्टप्रापक । अनेन साधुपरि-|नं तेषुनिष्ठितः निष्ठावान् । सर्वशास्रार्थतत्त्वज्ञइति । त्राणमुक्तं । चशब्दोऽन्वाचये । रक्षिताच अनिष्टनिव-| सर्वशास्राणि उपात्तव्यतिरिक्तानिउपाङ्गानि गोबलीव र्तकः । अनेनानुषङ्गिकदुष्कृद्विनाशाउक्तः । धर्मस्यसा- | न्यायात् । “ धर्मशास्त्रपुराणंचमीम साऽऽन्वीक्षिकी न्यविशेषरूपस्य स्थापनमाहेतरवाक्यद्वयेन रक्षि- | तथा चत्वार्येतान्युपाङ्गानिशास्रज्ञा:संप्रचक्षते’ इति तिल० खजनस्य खभक्तजनस्य । अवश्यभाविनोप्यनिष्टस्यनिरासपूर्वकंपरमेष्टमोक्षदानेनरक्षिता । तच अंबरीषप्रहादधुवादी नांरक्षणेनप्रसिद्धमेव ॥ १३