पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कथंचिदुपकारेण कृतेनैकेन तुष्यति ॥ न सरत्यपकाराणां शतमप्यात्मवत्तया ॥ ११ ॥ शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ॥ कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरष्वपि ॥ १२ ॥ बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः ॥ वीर्यवान्नँ च वीर्येण महता स्वेन विस्मितः ॥ १३ ॥ न चानृतकथो विद्वान्वृद्धानां प्रतिपूजकः ॥ अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरते ॥ १४ ॥ वैसान्त्वपूर्वचभाषते ।। १० ।। अथास्यकृतज्ञत्वमाह- नवृद्धैः ज्ञानवयोवृद्धैः शीलवयोवृद्धैश्चेतिसमुच्चीयते । कथंचिंदिति । कथंचित्कृतेन यथातथावापीत्युक्तरीत्या- | नेदनित्याग्निहोत्रवत्कचित्समयइत्याह–अस्त्रेति । अन् • कृतेन । यद्वा यादृच्छिकप्रासङ्गिकतयाकृतेन । य- | स्त्राणां योग्यः अभ्यासः “योग्योगुणनिकाभ्यास: "इ- .द्वा प्रयोजनान्तरपरतयाकृतेन कथंचित्कृतेन अहृद्यत- तिवैजयन्ती । तस्यान्तरेषु अवकाशेष्वपि । अपिशब्दे- याकृतेन । कथंचित्कृतेन पत्रपुष्पाद्यन्यतमेनकृतेन यद्वा नसमयान्तरेतत्कथनं किंपुनर्न्यायसिद्धमित्युक्तं । सत्सं- . स्वस्मात् किंचित्फललाभायकृतेन । यद्वा “साङ्केत्यंपा- | गतिविनाक्षणमपिनतिष्ठतीत्यर्थः ॥ १२ ॥ परायत्तस- रिहास्यवास्तोमंहेलनमेववा" इत्येवंकृतेन । उपकारेण कलव्यापारत्वमाह - बुद्धिमानिति । बुद्धिमान् प्रश- अण्वपि महत्त्वेनाभिमन्यमानस्यभगवतोभिप्रायेणोप- स्तबुद्धिः । कथंसर्वेजनाः सुखंवसेयुरित्येवंसर्वदालोक- कारेणेत्युक्तं । कृतेन कर्तुमीप्सितेन । “आशंसायांभूतव- संरक्षणचिन्तापरइत्यर्थः । मधुराभाषी मधुरभाषणशी- च" इतिक्तः । एकेन सकृत्कृतेन । तुष्यति सदाप्रीतिं- लः । यद्यद्वक्तितन्मधुरमेववदतीत्यर्थः । पूर्वभाषी अति- प्राप्नोति । तोषफलस्यकदाचिदपिनक्षयइतिभावः । ए- नीचंप्रत्यपिस्वयमेवपूर्वभाषमाणइत्यर्थः । प्रियंवदः प्रि- वमुपकारेणतुष्यन्नपकारेणापिकिंकुप्यति नेत्याह-न- यवाग्वचनशील: "प्रियवशेवदःखच्” इतिताच्छील्ये स्मरतीति । अपकाराणां सम्यकृतापराधानां । शतम- खच् । “खित्यनव्ययस्य" इतिहस्व: "अरुद्विषदजन्त- .पि असङ्ख्येयमपि । “शतंसहस्रमयुतं सर्वमानन्त्यवा- स्यमुम्” इतिमुमागमः । शत्रुविषयेपिप्रियवचनशीलः । . चकं" इत्युक्तेः । नस्मरति नचिन्तयति । कः पुनः को- वीर्यवान् आश्रितविरोधिनिरसनक्षमः । पूर्ववीर्यवा- पस्यावकाशइतिभावः । उभयत्र हेतुमाह — आत्मवत्त- नित्यविकृतत्वमुक्तमितिनपुनरुक्ति: । महतास्वेनवी - येति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया र्येणनविस्मितः आश्रितसकलविरोधिनिरसनेकृतेपि ज्ञानवत्तया । “उदाराः सर्वएवैते । नकश्चिन्नापराध्य- “नातिस्वस्थमनाययौ” इत्युक्तरीत्याकिंकृतं मयेत्यप- ति" इत्येवमध्यवसायवत्तयेत्यर्थः ॥ ११ ॥ अथास्य र्याप्तएवस्थितः । “गर्व: स्याद्विस्मयोमद : " इत्यमरः । गुणवर्धकंसत्सङ्गमाह — शीलवृद्धैरिति । शीलं सदा- वर्ततइतिशेषः ||१३|| सइतिशेषः । सः रामः । अनृ- चारः । सज्जनैरितित्रिष्वप्यनुषज्यते । शीलवृद्धैः सदा- तकथोनभवति । कथा प्रबन्धकल्पना | अनृता असत्या चारसंपन्नैःसज्जनैः कथयन्नास्त | तैः सहसूक्ष्मतराचा- कथा यस्य सतथा । कल्पितेतिवृत्तकासत्काव्याला- रविशेषान्प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धैः परिपक्क - पवर्जितइत्यर्थः । वेत्तीतिविद्वान् । “विदे:शतुर्वसुः" . मोक्षविषयिभिः “मोक्षेधीर्ज्ञानं” इत्यमरः । तादृशैः अनृतकथाभावश्चनतदज्ञानात् । किंतु तद्वर्ज्यत्वज्ञाना- सज्जनैः।कथयन्नास्त। तैर्वेदान्तरहस्यमुद्घाटयन्नास्तेत्य- दित्यर्थ: । वृद्धानां पूर्वोक्तत्रिविधवृद्धानां प्रतिपूजकः र्थः । वयोवृद्धैःसज्जनैःकथयन्नास्त क्रमागतसंप्रदायवि- प्रत्युद्गम्यपूजकः । ब्राह्मणप्रतिपूजकइतिपाठे बालवृ शेषान्कथयन्नास्तेत्यर्थः । सज्जनैरितिसामान्योक्त्याग्रा - द्धसाधारण्येनब्राह्मणमात्रपूजापरः । दशवर्षश्चत्रा- मकुलादितारतम्यंनतेनादृतमित्युच्यते । तृतीययाते- ह्मणः शतवर्षश्चक्षत्रियः पितापुत्रौस्मृतौविद्धि” इत्या- •षामप्रधानत्वावगमात्स्वयमेवतेषामर्थविशेषं दर्शयती- पस्तंब: । प्रजाभिः पण्डितपामराविशेषेणसर्वाभिः प्र- 66 ` तिसूचितं । नित्यमित्यनेननेदंकादाचित्कमित्युच्यते । जाभिः । अनुरक्त: अनुरागविषयीकृतः । तत्रहेतु- विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धैः शीलज्ञा- | माह प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अन्तर्भा ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्चसमाऽसमा” इतिवाराहे ॥ ९ ॥ ति० अनुरक्तः अनुरंजितः । अन्तर्भावितण्यर्थः । अनुरज्यते [ पा० ] १ ङ. झ. कदाचिदुपकारेण २ ज. शीलवृद्धैस्तपोवृद्धैर्ज्ञानवृद्धैश्च क. ज्ञानवृद्धैर्वयोवृद्धैः शीलवृद्धैश्च ख. ग. च. ञ. शीलवृद्धैर्वयोवृद्धैर्ज्ञानवृद्धैश्च ३ ग. नतुवीर्येण ४ घ ङ. झ ट प्यनुरज्यते.