पृष्ठम्:वायुपुराणम्.djvu/९२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तनवतितमोऽध्यायः रोचमानाय खण्डाय स्फीताय ऋषभाय च । भोगिने युञ्जमानाय शान्तायै वोर्ध्वरेत से अघघ्नाय मखघ्नाय मृत्यवे यज्ञियाय च | कृशानवे प्रचेताय बह्वये किशलाय च सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे | क्षिप्रगवे सुधन्वाय प्रमेध्याय पिचाय च रक्षोघ्नाय पशुध्नाय विघ्नाय शयनाय च । विभ्रान्ताय महान्ताय अन्तये दुर्गमाय च दक्षाय च जघन्याय लोकानामीश्वराय च । अनामयाय चोर्ध्वाय संहत्याधिष्ठिताय च हिरण्यबाहवे चैव सत्याय शमनाय च | असिकल्पाय माघाय री ( इ ) रिण्यायकचक्षुषे श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च दृढधन्वने कवचिने रथिने न वरूथिने । भृगुनाथाय शुक्राय वह्विरिष्टाय धीमते अघाय अघसंसाय (?) विप्रियाय प्रियाय च | दिग्वासः कृत्तिवासाय भगघ्नाय नमोऽस्तु ते पशूनां पतये चैव भूतानां पतये नमः | प्रणवे ऋग्यजुःसाम्ने स्वधायै च सुधाय च वषट्कारतमायैव तुभ्यमन्तात्मने नमः । स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च भूतभव्यभयायैव तुभ्यं कालात्मने नमः | वसवे चैव सत्याय त्यागाय च शमाय च विश्वाय मस्ते चैव तुभ्यं देवात्मने नमः । अग्नीषोर्मात्विगिज्याय पशुमन्त्रौषधाय च ॥१८४ ॥१८५ ॥१८६ ॥१८७ ॥१८८ ॥१८६ ॥१६० ॥१६१ ॥१६२ ॥१६३ ॥१६४ ॥१६५ ॥१६६ मृत्यु, यज्ञिय, कृशानु, प्रचेता, वह्नि, किशल १८४-१८५१ सिकत्य, प्रसन्न, वरेण्य, चक्षु, क्षिप्रगु, सुधन्व, प्रमेध्य, पिव, रक्षोन्न, पशुघ्न, विघ्न, शयन, विभ्रान्त, महान्त, अन्ति, दुर्गम, दक्ष, ११८६-१८७७ जघन्य, लोकों के अधीश्वर, अनामय, ऊर्ध्वं, संहत्याधिष्ठित ( समूह में अर्थात् अपने अनुचर गणों में रहनेवाले अथवा भलो तरह लोकों के विनाश कर्म में निरत रहने वाले), हिरण्यबाहु, सत्य, शमन, असिकल्प, माघ, रीरिण्य, एकचक्षु, १९८८- १८६॥ श्रेष्ठ, वामदेव, ईशान, धीमान, महाकल्प, दीप्त, रोदन, हस, दृढ़धन्वा, कवची, रथो, वरुथी, भृगुनाथ, शुक्र, वह्निरिष्ट, धोमान् ॥१६०-१६१॥ अघ, अघसंस, विप्रिय, प्रिय, दिग्वासा, कृत्तिवासा, भगघ्न, मामों वाले भगवन् ! तुम्हें हम नमस्कार करते है । हे पशुओं (सव को समान दृष्टि से देखने वालो — देवताओ) के स्वामी, समस्त जीवों के रक्षक तुम्हें हम नमस्कार करते है । हे भगवन् ! आप हो प्रणव, ऋग्, यजु, साम तीनों वेद स्वधा, सुध, ।१६२-१६३॥ वषट्कारस्वरूप एवं अनन्तात्मा है, आपको हमारा नमस्कार है, स्रष्टा, घाता, होता हर्ता, क्षपण, भूत, भव्य भव नामों वाले काल स्वरूप भगवन् ! तुम्हें हमारा नमस्कार है । हे वसु, साध्य, रुद्र, आदित्य, अश्विन, विश्वेदेव, एवं मरुत् प्रभूति गण देवताओं के स्वरूपभगवन् ! तुम्हें हमारा नमस्कार है । अग्नि, सोम, ऋत्विक, इज्य, पशु, मन्त्र, औषध १९६४-१९६ | दक्षिणा, अवभूथ एवं यज्ञ स्वरूप तुम्हें हम