पृष्ठम्:वायुपुराणम्.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८]] वायुपुराणम् सूत उवाच मन्वन्तराणि यानि स्युरतीतानागतानि ह | समासाद्विस्तराच्चैव ब्रुवतो व निबोधत स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिपस्तथा । औत्तमस्तामसश्चैव तथा रैवत चाक्षुषों || षडेते ननवोऽनीता वक्ष्याम्यष्टावनागतान् सावर्णाः पश्चरौच्यश्च श्रौत्यो वैवस्वतस्तथा । वक्ष्याम्येतात्पुरस्तात्तु मनोववस्वतस्य ह मनत्रः पञ्च येऽतीता मानवांस्तान्निवोधत । मन्वन्तरं मया चोदतं फ्रान्तं स्वायंभुवस्य ह अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोविपस्य च । प्रजासर्ग समासेन द्वितीयस्य महात्मनः

  • आसन्वै तुषिता देवा मनुस्वारोचिषेऽन्तरे | पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतो

तुषिनायां समुत्पन्नः ऋतोः पुत्राः स्वरोचिपः | पारावताश्च शिष्टाश्च द्वादशी तो गणो स्मृतौ ॥ छन्दजाश्च चतुविशदेवास्ते वै तदा स्मृताः धैवस्यशोऽथ वामान्यो गोपा देवायतस्तथा । अजश्च भगवान्देवा दुरोणश्च महाबलः आपश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् । चिकित्वान्निभृतो यश्च अंशो यश्चैव पठ्यते x अजश्च द्वादशस्तेषां तुपिताः परिकीर्तिताः । इत्येते क्रतुपुत्रास्तु तदाऽऽसन्सोमपायिनः 2 ॥४ 1५ ॥६ 110 NIE ॥१० ॥११ सूत ने कहा -- अतीत एवं भविष्यत्काल मे होनेवाले जितने मन्वन्तर है, उनका यथासम्भव संक्षेप और विस्तारपूर्वक मै वर्णन कर रहा हूँ, सुनिये | मनुओ मे सर्वप्रथम स्वायम्भुव मनु है, तदनन्तर स्वारोचिप मनु ना कार्यकाल आता है इसी प्रकार उनके बाद औत्तम, तामस, रंचत, एवं चाक्षुप मनु के कार्यालये छः अतीतकालीन मनु है, आठ भविष्यकालीन मनुओ के बारे मे वतना रहा हूँ |२३| सावर्ष, पञ्चगेच्य भौत्य और वैवस्वत — इन चार मन्वन्तरी का विवरण वैवस्वत मनु के वर्णन के साथ करूंगा। पूर्व वर्णित उन पाँच मनुओ का वर्णन सुनियं, जो व्यतीत हो चुके हैं। उनमे से सर्वप्रथम स्वायम्भुव मनु का वर्णन कर रहा हूँ जो दूसरे मनु हैं |४-६। उस स्वारोचिप मन्वन्तर मे तुषित तथा विद्वान् पारावत नामक देवगण थे — ये दो गण उक्त मन्वन्तर के स्मरण किये गये है। तुपित के गर्भ से समुत्पन्न स्वारोचिष ऋतु के पुत्र पारावत और शिष्ट है, जो वारह बारह के गण रूप मे कहे गये हैं, छन्दज देवगण स्वारोचिष मन्वन्तर मे चौबीस स्मरण किये गये ।७-८। वैवशस्यस, वामान्य, गोप, देवायत, देव भगवान्, अज, महाबलवान् दुरोण, महाबाहु आप महापराक्रमी महोजा, चिकित्वान् निभृत एव अंश ये वारह तुपित नाम से पुकारे जाते है, इनमे अज बारहवे है । ये सभी ऋतु के पुत्र स्वारोचिप मन्वन्तर मे सोमपान करते थे |६-११॥ प्रचेता, विश्वदेव, समञ्ज,

  • इदमधं नास्ति व पुस्तके |

x इदमधं नास्ति क. पुस्तके |