पृष्ठम्:वायुपुराणम्.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुष्पञ्चाशोऽध्यायः ४१५ आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः। परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ॥१२२ चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः। पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने १२३ इति श्रीमहापुराणे वायुप्रोक्तेऽनुषङ्गपादे ज्योतिःसंनिवेशो नाम त्रिपञ्चाशोऽध्यायः ।।५३। अथ चतुष्पञ्चाशोऽध्यायः नीलकण्ठस्तवः ऋषय ऊचुः कस्मिन्देशे महापुण्यमेतदाख्यानमुत्तमम् । वृत्तं ब्रह्मपुरोगाणां कस्मिन्काले महाद्युते । एतदाख्याहि नः सम्यग्यथावृत्तं तपोधनः ॥१ और प्रत्यक्ष एवं उपपति (युक्ति) द्वारा निपुणतापूर्वक परीक्षा कर इनमें भक्ति और श्रद्धा करे । बुद्धिमान्। विप्रो ! ज्योति-स्तत्व के निर्णय में चक्षु, शास्त्र, जल, लिखित ग्रन्थादि और गणित ये ही पाँच कारण कहे गये हैं ।१२१-१२३॥ श्रीवायुमहापुराण का ज्योतिः संनिवेश नामक तिरपनयाँ अध्याय समप्त ।u५३ अध्याय ५४ नीलकण्ठ की स्तुति ऋषिगण बोले--महाद्युति वाले ! किस देश में और किस काल में ब्रह्मपुरोगामियों का पवित्र और उत्तम आख्यान घटित हुआ है । तपोघन ! यह घटना जिस तरह घटो है, उसे हमें अच्छी तरह से कहें १