पृष्ठम्:वायुपुराणम्.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिपञ्चाशोऽध्यायः ४०३ ॥es ध्रुवाग्निकश्यपानां तु वरत्रासौ भुवः स्मृतः । स्मृत एक एव भ्रमत्येष मेरुपर्वतमूर्धनि ज्योतिषां चतमेतद्धि सदा कर्षत्यव्राङ्मुखः। मेरुमालोकयत्येष प्रयातीह प्रदक्षिणम् इति श्रीमहापुराणे वायुप्रोक्ते ध्रुवचर्यां नाम द्विपञ्चाशोऽध्यायः ॥५२ ॥ १०० अथं त्रिपञ्चाशोऽध्ययः P = A की हैं। ज्योक्षिःसंनिवेशः शाशपायन उवाच -एतच्छुत्वा तु मुनयः पुनस्ते संशयान्विताः । पप्रच्छुरुत्तरं भूयस्तदा । ते लोमहर्षणम् १ ऋषय ऊचुः यदेतदुक्तं भवता गृहाण्येतानि विश्रुतम् । कथं देवगृहाणि स्युः कथं ज्योतींषि वर्णय ॥२ पुर अधोमुख होकर मेरु को देखते हुये भ्रमण करते हैं और साथ-हीसाथ सदा ज्योतिर्मण्डल का भी आकर्षण करते रहते है ।e७-१००२ भी वायुमहापुराण का ज्योतिष्प्रचार नामक बाबनवां अध्याय समाप्त ।।५२। अध्याय ५३ = - ज्योतिः संनिवेश F = } । अत शांशपायन वोले—यह सुनकर मुनियों ने संशय युक्त होकर फिर लोमहर्षण सूत से कहा ।१। ऋषिगण बोले-आपने जो देवो के विख्यातगृहोळ वर्णन किया है, वे घर कंसे है और उनकी