पृष्ठम्:वायुपुराणम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ वायुपुराणम् ते सर्वे पापमुत्सृज्य चिरेजा ब्रह्मवर्चसः । प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः २१ २२ ।।२५ वायुरुवाच ततस्तस्मिन्गते कल्पे पीतवर्णी स्वयंभुवः । पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः एकर्णवे तदा वृत्ते दिव्ये वर्षसहस्रके । त्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः। ॥२३ तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः। कृष्णः समभवद्वर्गो ध्यायतः परमेष्ठिनः २४ अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम् । कृष्णवर्ण सहावीर्यं दीप्यमानं स्वतेजसा कृष्णाम्बरधरोष्णीषं कृष्णयज्ञोपवीतिनम् । कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् स तं दृष्ट्वा महात्मानममरं घोरमन्त्रिणस् । ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ॥२७ प्राणायामपरः श्रीमान्हृदि कृत्वा महेश्वरम् । मनसा ध्यानसंयुयतं प्रपन्नस्तु यतीश्वरम् ॥२८ अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् । एवं वै ध्यायतस्तस्य ब्रह्मणः परमेष्ठिनः ।।२६ मुमोच भगवान्रुद्रः अ(द्रस्व)दृहाङ महास्वनम् । अथास्य पर्वतः कृष्णाः कृष्णस्रगनुलेपनः ॥३० चत्वारस्तु महात्मानः संबभूवुः कुमारकाः। कृष्णाः कृष्णास्बरोष्णीषाः कृष्णास्याः कृष्णवाससः ॥३१ २६ जाते हैं, वे सब भी निष्पाप और रजोरहित होकर ब्रह्मतुल्य तेजस्वी हो जाते हैं और महादेव द्र की सारीर मे प्रवेश कर फिर कभी जन्म ग्रहण नही करते ॥२०-२१। वायु बोले- ब्रह्म के उस पीतचणं कल्प के बीत जाने पर सित नामक दूसरा कम हुआ है। उस समय दिव्य सहस्र वर्ष तक जगत् एकार्णव रूप मे था । ब्रह्मा दुखी होकर भुष्टि करने के लिये चिन्ता करने लगे ।२३। पुत्र कामना से चिन्ता करने वाले परमेष्ठी प्रभु म्न के ध्यान करते ही उनका वर्षे काला हो गया । महातेजस्वी ब्रह्मा ने तव देखा कि, एक कुमार उत्पन्न हुआ है ।२४३ । जो कुम। कृष्णवर्ण, महावीर्यो, अपने तेज से दीप्यमान, काला वस्त्र पहने हुये, काली पगड़ी और कृष्ण यज्ञोपवीतधारी, कृष्ण मलिशाली एवं काली माला तथा काला लेपन लगाये हुये है । ने उस महात्मा देवकुमार ब्रह्मा देखकर कृष्णपिङ्गलाभ देवाधिपति विश्वेश्वर को प्रणाम किया ।२५-२७ । प्राणायामपरायण ब्रह्मा में हृदय । महेश्वर का ध्यान कर मन ही मन उस ध्यानयोगी यतीश्वर के शरणापन्न हुये और अघोर इत्यादि मध् से ब्रह्मा ने ब्रह्म का अनुचिन्तन किया । इस प्रकार परमेष्ठी ब्रह्मा ध्यान कर ही रहे थे कि , भगवान् रुद्ध ने घोर स्वर से अट्टहास किया ।२८२९१n जिससे उनके पाश्र्व से कृष्ण वर्ण के महामास्वरूप चारु कुमार उत्पन्न हो गये । वे काला चन्दन लगाये, काली माला काली पगड़ी और काला वस्त्र पहने हुये थे, और