पृष्ठम्:वायुपुराणम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः ६१ अथैकादशोऽध्यायः पाशुपयोगः "वयुरुवाच एकं महान्तं दिवसमहोरात्रमथापि वा। अर्धमासं तथा भासमयनाब्दयुगानि च १ महायुगसहस्राणि ऋषयस्तपसि स्थिताः । उपासते महात्मानः प्राणं दिव्येन चक्षुषा २ अत ऊध्र्व प्रवक्ष्यामि प्राणायामप्रयोजनम् । फलं चैव विशेषेण यथाऽऽह भगवान्प्रभुः ३ प्रयोजनानि चत्वारि प्राणायामस्य विद्धि वै । शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ॥४ घोराकरशिवानां तु कर्मणां फलसंभवम् । स्वयंकृतानि कालेन इहामुत्र च देहिनाम् पितृमातृप्रदुष्टानां ज्ञातिसंबन्धिसंकरैः। क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ।।६ लोभमानात्मकानां हि पापानामपि संयमः। इहमुत्र हितार्थाय प्रशान्तिस्तप उच्यते ॥७ सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत् । ऋषीणां च प्रसिद्धानां ज्ञानविज्ञानसंपदाम् |l८ I५ अध्याय ११ पाशुपत योग वायु बोले-महात्मा ऋषिगण एक महाद्दिवस, अहोरात्रअर्द्धमासमस, अयन, वत्सर युग अथवा हजार महायुगों तक तपस्या करते हुये दिव्य चक्षु से प्राण की उपासना करते हैं । इसके आगे हम अब प्राणा याम के प्रयोजन और फल को विशेपं प्रकार से कहते हैं, जैसा कि स्वयं भगवान् प्रभु ने कहा है ।१-३। शान्ति, प्रशान्ति, दीप्ति और प्रसादइन चारों को प्रणामय का प्रयोजन समझिये । इस काल अथवा परकाल में देहधारियों द्वारा स्वयं किये हुये अथवा पित-माता द्वारा, किंवा भाइयों द्वारा किये हुये भयङ्कर अकल्याणकारक कमें से उत्पन्न कुत्सित पाप समूह का जिससे नाश होता है, उसे शान्ति कहते है ।४-६॥ इस लोक और परलोक में हित के लिये लोभ और अश्रेयस्कर अभिमानादि पापवृत्तियों का जिससे संयम हो, उस तपस्या को प्रशान्ति कहते है I७ / तप.परायण योगी की जिस प्रतिबुद्ध अवस्था में ज्ञानविज्ञान युक्त प्रसिद्ध ऋषियों की तरह चन्द्र-सूर्य ग्रह तारकादि और भूत-भविष्य वर्तमान का विषय प्रस्यक्ष हो अर्थात् +ख. पुस्तके सूत उवाचेति पाठः ।