पृष्ठम्:वायुपुराणम्.djvu/१०७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५२ वायुपुराणम् तस्मात्पुरा ह्यनन्तीदं पुराणं तेन चोच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते तथैव त्रिषु वर्णेषु ये मनुष्याः प्रधानतः । इतिहासमिमं श्रुत्वा धर्माय विदधे ( दधते) मतिम् यावन्त्यस्य शरीरेषु रोमकूपाणि सर्वशः | तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते ॥ ब्रह्मसायो (यु) ज्यगो भूत्वा देवतेः सह मोदते सर्वपापहरं पुण्यं पवित्रं च यशस्वि च । ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः | बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः । इन्द्रश्चापि वशिष्ठाय सोऽपि सारस्वताय च सारस्वतस्त्रिधाम्ने च त्रिधामा च शरद्वते । शरद्वतस्त्रिविष्टाय सोऽन्तरिक्षाय दत्तवान् वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च | त्रय्यारुणो धनंजये स च प्रादात्कृतंजये कृतंजयस्तृणंजयाय भरद्वाजाय सोऽप्यथ । गौतमाय भरद्वाजः सोऽपि निर्यन्तरे पुनः ॥५५ ॥५६ तर्वे नाशमायान्ति यावच्चन्द्रद्युतारकाः । सर्वपापविनिर्मुक्तो अ (ह्य) न्ते विष्णुपुरं व्रजेत् ॥ नच मारीभयं किंचित्सर्वंत्र सुखमाप्नुयात् । आयुरारोग्यमैश्वयं पुत्रपौत्र | दिसंपदः ।। भवन्ति सततं तस्य नात्र कार्या विचारणा | इदं वः क्षत्रियोऽधीते तस्य फलमनन्तकम् || इहलोके परा कीर्ति विजयस्तस्य जायते । पुत्रपौत्रसुखं तस्य मृतः स्वर्गपुरं वसेत् ॥ इदं चाधीयतेऽशुद्रःश्रावयेद्वाऽप्यभोक्ष्णशः | तस्य गृहे स्थिरा लक्ष्मीः सत्यं सत्य हि नान्यथा इति !!! ॥५७ ॥५८ ॥५६ ॥६० ॥६१ ॥६२ ॥६३ के अवसर पर ब्राह्मणों को सुताता है । वह अपने पितरों को भूमि उपासना करता है। पुरा अर्थात् प्राचीन काल में इसको प्रतिष्ठा थी, अतः इसको पुराण कहते हैं, जो व्यक्ति पुराण की इस नियक्ति का तात्पर्य समझता है, वह समस्त पापकर्मों से मुक्त होता है । तोनों वर्गों में जो मनुष्य इस परम श्रेष्ठ इतिहास को सुनकर धर्म की ओर प्रवृत्ति करता है, वह अपने शरीरस्थ रोमकूपो जितने करोड़ सहस्र वर्षों तक स्वर्ग में आनन्द का अनुभव करता है । समस्त पापों को दूर करनेवाले, पुण्यप्रद, पवित्र, यशोदायक इस पुराण को भगवान् ब्रह्मा ने मातरिश्वा वायु के लिये प्रदान किया था, वायु से इसे शुक्राचार्य ने प्राप्त किया, उनसे भी बृहस्पति को इसकी प्राप्ति हुई | उसके उपरान्त बृहस्पति ने सविता को इसकी शिक्षा दो १५३-५६ सविता ने मृत्यु से कहा, मृत्यु ने पुनः इन्द्र को इसकी शिक्षा दी । इन्द्र ने भी वशिष्ठ को और वसिष्ठ ने सारस्वत को इसे दिया। सारस्वत ने त्रिधामा को, त्रिधामा ने शरद्वत को, शरद्वत ने त्रिविष्ट को और त्रिविष्ट ने अन्तरिक्ष को प्रदान किया | उपरान्त अन्तरिक्ष ने वर्षों को, उन्होंने त्रय्यारुण को, त्रय्यारुण ने धनञ्जय को, धनञ्जय ने कृतञ्जय को, कृतञ्जय ने तृणञ्जय को, तृणञ्जय ने भरद्वाज को, भरद्वाज ने गौतम को, गौतम ने निर्यन्तर को