पृष्ठम्:वायुपुराणम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दंशमा।ऽध्यायः ८५ योगपत्यश्च ताः सर्वाः सर्वास्ता योगमातरः। *सवश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः ॥२४ श्रद्धा लक्ष्मीधृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जा वपुःशान्तिः सिद्धिः कीतस्त्रयोदशी।।२५ पल्यर्थं प्रतजग्रह धम दाक्षायणीः प्रभुः। द्वाराण्येतानि चैवास्य विहितानि स्वयंभुवा २६ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः। ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा ।२७ संनतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा। तास्ततः प्रत्यपद्यन्त पुनरन्ये महर्षयः २८ रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः। पुलस्त्योऽत्रिर्वशिष्ठश्च पितरोऽग्निस्तथैव च ॥२६ सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा । मरीचये च संभूति स्मृतिमङ्गिरसे ददौ ३० प्रति चैवं पुलस्त्याय क्षमां वै पुलहय च । ऋतवे संगीतनाम अनसूयां तथाऽत्रये ।।३१ ऊर्जा ददौ वसिष्ठाय स्वाहां वै ह्यग्नये ददौ । स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते (?)३२ एते सर्वे महाभागाः प्राज्ञाः स्वानुष्ठिताः स्थिताः । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥३३ श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥३४ पुष्टचा लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा। क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ।३५ बुद्धेर्बोधः सुतश्चापि अप्रमादश्च तावुभौ । लज्जाया विनयः पुत्रो व्यवसायो वयोः सुतः ॥ ३६ स्वरूप चौबीस पुत्रियों को उत्पन्न किया । वे सभी अत्यन्त भाग्यशालिनी और कमल के समान आँखवाली, योगपनी, योगमाता और ब्रह्मावादिनो थी । वे सभी संसार की माता थी ।२१-२४। श्रद्धा, लक्ष्मी, धृति, तुष्टि, पुष्टि, मेघा, क्रिया, बुद्धि, लज्जा, वपु शास्ति, । सिद्धि और कीfत इन समस्त दक्ष-कन्याओं को प्रभु धर्म ने पत्नी के रूप में वरण किया। स्वयम्भू ब्रह्मा ने धमॅलाभ के लिये इन्हें द्वार रूप से निर्देश किया है । । इनकी कनिष्ठा सती, ख्याति, सम्भूति, स्मृति, प्रति क्षमा, संनति, अनसूया, ऊर्जा, स्वाहा और स्वधा नामक एकादश, कन्यकाओं को रुद्र, भृगु, मरीचि, अङ्गिरा, पुलह, क्रतु, पुलस्य, अत्रि, वसिष्ठ, पितृगण और अग्नि ने यथाक्रम से वरण किया । सती भव को, ख्याति भूर् को, सम्भूति मरिचि को, स्मृति आङ्गिरा को, प्रीति पुलस्त्य को, क्षमा पुलह को, संनति क्रतु को, अनुसूया अत्रि को, ऊर्जा वशिष्ठ को स्वहा अग्नि को और स्वधा पितृगण को दी गई । अब इनकी सन्ततियों को भी कहते है ।२५३२। ये सब बुद्धिमती और महाभायशालिनी दक्षकन्य काएँ प्रलयकालपर्यन्त सभी मन्वन्तरों में सदाचारों का प्रतिपालन करती हुई स्थित रहती है । श्रद्धा ने काम, लक्ष्मी ने दर्प, धूत ने नियम, तृष्टि ने सन्तोष, पुष्टि ने लाभ, मेघा ने भूत, निया ने नयदण्डसमय, बुद्धि ने बोध अप्रमाद, लज्जा ने विनय, वपु ने व्यवसायशान्ति ने क्षोम, सिद्धि ने सुख एवं कीfत ने यश नामक पुत्र को

  • इदमघं नास्ति व पुस्तके ।