पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
वाग्व्यवहारादर्शः

१९२–अपि कीदृशमपि , मुरुचरणाः . पापमाचरेयुस्तथाऽपि नावमन्तव्या इति वल्लभमतानुगाः ।
१९३-एताः कथाः कल्पनया कल्पिताः, क एनाः प्रतीयात्
१९४–आकस्मिकं मातृनिधनं श्रुतवतस्तस्य शोकस्य पारावारो नासीत् ।
१९५–तत्र पत्त्रे प्रथमे दश श्लोका विनष्टाः, तेनैकादशेनेहोद्धरामः ।
१९६–कस्मिश्चिदेकस्मिन्नगरे परं मैत्रकं गतौ द्वौ वणिजौ निवसतः ।
१९७-जिज्ञासाभराक्रान्तः स कियतामेव विपश्चितां सकाशमयासीत् ।
१९८–केनाकारिता यूयमिहागता इत्यनुयुक्तास्ते तूष्णीफाः संवृत्ताः।
१९९-एकशतमध्वर्युशाखा न तु शतम् । यो हि शतमित्यर्थं एकशतमिति प्रयुङ्क्ते स न वेद समासार्थम् ।
२००–भक्ता भक्तिप्रह्राः सन्तो गोस्वामिनश्चरणं स्पृशन्ति ।



१९२- एकोऽपिरतिरिक्त, स त्याज्यः । यद्यपि गुरुचरणा गरीयः किमपि पापमाचरेयुरित्येष संस्कृतस्वरसः ।
१९३- कल्पनयेत्यपास्यम् । गतार्थवात् । स्वकपोलकल्पिता इति च वक्तव्यम् ।
१९४– पारावार इत्यकूपारः समुद्र इत्यदिनां समानार्थः । तेन शोकस्य पारावारें नास्तामिति वक्तव्यम्। पारावारे परार्वाची तीरे इत्यमरात्पारावारे नपुंसके । पारं च अवारं चेति पारावारे ।
१९५– एकादशप्रभृतीनुद्धराम इति वक्तव्यम् । एकादशेनेति तृतीयान्तमस्थाने । लोकभाषाच्छायैषेति व्यवहारं विविदिषुणाऽत्रावधेयम् ।
१९६- अत्रैकस्मिन्नित्यधिकम्। नगरे इत्यनेनैवैकत्वस्योक्तत्वात्।
१९७– कियच्छब्दः संख्याप्रश्ने प्रयुज्यते । एवोनर्थकः । बहूनामिति तु प्रयोक्तव्यम् ।
१९८-तूष्णीक इति तूष्णींशीलो भवति न तु तूष्णीं वाग्यामो वा । प्रकृते। तच्छील्यं नार्थ इति तूष्णीं मौनिन इति वा वक्तव्यम्।
१९९- एकशतमित्येकाधिकं शतं भवति । मध्यमपदलोपी समासोऽयम् । एकं च शतं चाध्वर्युशाखा इति सम्प्रदायः । ।
२००– चरणादिशब्दाः प्रायेण द्वित्व एव प्रयोगमर्हन्ति । न च चरणः स्पृश्यते किन्तर्हि चरणौ स्पृश्येते । उपसंग्रहणविघावुभयोः. स्पर्शस्य विहितत्वात् । वामेन (हस्तेन) वामः स्पर्ष्टव्यो दक्षिणेन च दक्षिण इत्युक्तत्वात् ।



१• श्रद्दध्यात् ।