पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ९. ] भाष्यसहिदा | मन्त्रः । ह॒ते॒वह॑मामि॒त्रस्य॑मा॒चक्षु॑षा॒सवणिभूता- निसमक्षन्ताम् || मि॒ित्रस्या॒हञ्चक्षु॑षासव- णिमतानुसमक्षे || मि॒ित्रस्य॒ चक्षु॑षु समीं- क्षामहे ॥ १८ ॥ - ॐ हृत इत्यस्य दबीच ऋषिः | भुरिगार्षीजगतीछन्दः | महावीरो देवता | वि० पूर्ववत् ॥ १८ ॥ माष्यम् - (हते ) ह - विदारे विदीर्णे जराजर्जरितेऽपि शरारे हे महावीर (मा) माझ ( हह ) दृढीकुरु । यहाहने विदीर्णे कर्मणि मां हंह व्यच्छिद्रं कर्म कुरु | यदा-स- सुपिरत्वात् सेत्तृत्वाच्च इति शब्देन महावीर है हते महावीर मां त्वं दृढीकुरु क दाढर्थम्, तदाह - ( सर्वाणि भूतानि ) माणिन: ( मा ) माम् ( मित्रस्य ) मित्रस्य ( चक्षुषा ) नेत्रेण (समीक्षन्ताम् ) सम्यक् पश्यन्तु मित्रदृष्ट्या सर्वे मां पश्यन्तु नारि- दृष्ट्या सर्वेषां प्रियो भूयासमित्यर्थः ( अहम् ) सहमपि ( सर्वाणि भूतानि ) प्राणि- जातानि ( मित्रस्य चक्षुषा) मित्रदृष्टया ( समीक्षे ) पश्यामि सर्वे मे प्रियाः सन्तु ( मित्रस्य चक्षुषा ) मित्रदृष्टया ( समीक्षामहे ) वयं पश्यामः | परस्पराद्रोहेण सर्वानहिं- सन्तो मित्रदृष्टया पश्याम इति सरलार्थः । [ यजु० ३६।१८ ] ॥ १८ ॥ भाषार्थ-हे सेचन समर्थ देव ! तुझको दृढ कीजिये सपूर्ण प्राणी मुझको मित्रके नेत्रास सद लोकन करें, मे सब प्राणियोंको मित्रकी चक्षसे देखता हूं, अर्थात सब मुझे प्यारे हो, अर्थात् मित्रचक्षु शान्त होती है, न मित्र किसीको मारता न मित्रको कोई भारताहै, इस प्रकार पर- स्पर किसीको अहित न विचारते हम मित्रकी चक्षुसे सबको अवलोकन करें ॥ १८॥ ( १४५ ) ह॒ते॒ह माज्योक्त सुन्दर्शिजीध्यासुञ्ज्यो तेसुन्हाशजीध्यासम् ॥ १९ ॥ ॐ हृत इत्यस्य दधीच ऋषिः । आर्युष्णिकू छन्दः | महावीरो ॐ देवता । शान्तिपाठे वि० ॥ १९ ॥