पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४२) रुद्राष्टाध्यायी - [ नवमो- भाग्यम् (मतृक्षरा) अक्षरः कण्टकः कन्तपो वा कपतेर्वा कृन्ततेवो स्याहतिक मेण इति [ निरुक्त० ९ । ३२ ] तद्ग्रहणं चौरदायादिदुःख निवृत्त्यर्थम्न मन्ति ऋक्षराः कण्टकाः दुःखदायिनो यस्यां सा अनृक्षरा ( निवेोशनी ) निविशन्ति जना यस्थां सा तथा 1 (समथा: ) प्रथमं मथः विस्तार : मयसा सइ वर्तमाना समयाः सर्वतः पृथुः ( पृथिवि ) हे पृथिवि त्वम् (नः अस्माकम् (स्थोना ) सुखरूप (भा) मा । कि ( नः ) अस्मभ्यम् ( शर्म ) शरणम् ( यच्छ ) देहि [ यजु० ३६ | १३ ] ॥ १३ ॥ भाषार्थ- हे भूमि | कंटकीन अर्थात् दुःखदायियों से होन सुखसे बैठरोग्य सच सोरसे पृथु हमको सुखरूप हो, हमको कल्याण दो अर्थात् पृथिवीमें स्थित सुकोमल विस्तृत यह शन्या हमको सुखकारी हो, जब हमारे पापको दूर करें वा अरूप परमेश्वर हमारे पापको भरम करें, अथवा यह जल हमारे शरीरका मल दूर करके हमको शुद्धि करें ॥ १३ ॥ मन्त्रः। आपोहिष्ठाम॑यासुबुस्तानंऽ कुर्जेदेघातन ॥ सुहेरणयुच्चक्षसे ॥ १४ ॥ ॐ आपोहिष्ठेत्यरूप सिन्धुद्वीप ऋषिः । गायत्री छन्दः । आपो देवता वि० पू० ॥ १४ ॥ साप्यम् - ( आपः ) हे गापो या: यूपमेव ( मयोभुवः ) सुखस्य भावविव्यः (स्य ) अवय, खानपानादिहेतृत्न सुवोत्पादकत्व प्रसिद्ध तास्ता सूर्यम् ( नः ) अरमाकम् ( ऊर्जे) रसाय ( दधातन ) स्थापयन यथा वयं सर्वस्त्र भोग्यस्य रसस्प भोक्तारो भोम तथाऽस्मान्कुरुतेति भावः । किञ्च ( मद्दे ) महते ( रणाय ) गमणीयाव (चलसे) दर्शनाय चास्मान् दधातनेत्यनुवर्तते । महद्रमणीयं दर्शनं ब्रह्मसाक्षात्कारलक्षणं सदस्माकं कुरुत । ऐहिकपारलौकिकसुवं दत्त तृचोभावः । [यजु० ३६।१४] ॥१४॥ भाषार्य- हे जलसमूह तुम सुखके करनेवाले सुखकी भावना करनेवाले स्त्रानपान आदिसे सुखके उत्पादक हो | हमारे बडे रमणीय दर्शन के निमित्त अर्थात् ब्रह्मसाक्षात्कार लक्षणयुक्त और निश्चय ही रसानुभव वा ब्रह्मानन्दके अनुभव के निमित्त हमको स्थापन करो ॥ १४ ॥ मन्त्रः | योव॑+ शि॒िवत॑मोरस॒स्तस्य॑माजयतुहर्न+॥ शुतीरिवमातरः ॥ १५ ॥