पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽध्यायः ९. ] माण्यसहिता | ॐ इन्द्र इत्यस्य दधीच ऋाष: । द्विपदा विराट् छन्दः । इन्द्रो देवता | वि०पू० ॥ ८ ॥ भाष्यम् - ( विश्वस्ष ) सर्वस्य जगतः ( इन्द्रः ) परमेश्वरः महावीरः व्यादित्यो वा यः ( राजति) देदीप्यते ( नः ) अस्माकम् ( द्विपदे ) द्विपदां पुत्रादीनाम (शम्) सुखरूप (मस्तु ) अस्तु ( चतुष्पदे ) चतुष्पदां गवादीनाञ्च ( शम्) सुखरूपोऽस्तु [ यजु० ३६१८ ] ॥ ८॥ मापार्थ-सबका स्वामी परमेश्वर प्रकाश करता है, हमारे पुत्राधिकल्याण हो, चौपा- योंमें कल्याण हो अर्थात् परमैश्वर्यसंपन्न परमदेवता इस संपूर्ण ससारका राजा है, वह द्विपद क्या चतुष्पदको निर्माण करके ही कल्याणावधान में तत्पर रहताहै ॥ ८ ॥ मन्त्रः । शन्नोमि॒त्रःशंवरुणुशन्नोभवत्वव्युर्मा ॥ श- नऽइन्द्रोबृहस्पति शन्नोजिष्णुरुरुक्कुल? ९॥ शन इत्यस्य दधीच ऋषिः । अनुष्टुप् छंदः । सूर्यो देवता । शान्तिपाठे विनियोगः ॥ ९ ॥ भाग्यम - ( मित्रः ) मित्रो देव: मद्यात मक्तेषु स्निातीति मित्रः ( नः ) अस्माकम् (शम् ) सुखरूपो भवतु ( वरुणः ) वरुणो देवो वृणोत्यङ्गीकरोति भक्त- मिति वरुणो देवः (शम् ) सुखरूपो भवतु ( अर्यमा ) इयति गच्छति भक्तं प्रतात्य- र्यमा ( शम्) अस्माकंखरूपो भवतु ( इन्द: ) देवेश : ( नः ) अस्माकं सुखरूपो भवतु ( बृहस्पतिः ) बृहत/म्पतिः (नः ) मा ( शम ) सुखरूपो भवतु ( उरुक्रमः ) ऊरुविंस्तीण: क्रमः पादन्यासो यस्य सः ( विष्णु: ) परमेश्वरः ( नः ) अक्षणकम् (शम) सुखरूरी भवतु | [ वजु० ३६१९ ] ॥ ९ ॥ भापार्य-मित्रदेवता हमारे निमित्त सुखरूप हों, भक्त अगोकार करनेवाले वरुण सुख- रूप हौं, भक्तके प्रति गमनशील अर्थमा हमारे निमित्त सुख करै, देवेश हमको कल्याण करें देवगुरु और विस्तीर्णपादन्यासवाले व्यापक विष्णु भगवान हमारे कल्याणकारी हो ॥ ९ ॥ शन्नोवार्त+पवतांशस्तपतुसू-शत्रुः कनिक्कदहेब पुर्जन्योऽअभिवर्षतु ॥ १०॥