पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८. ] भाष्यसहिता । ज्ञेन॑कल्प्पताम् ॥ स्तोम॑श्व॒यज॑श्च॒ ऋक् चुसास चवह रथन्तुरचं वाग न्ममृतऽ असमय्युजापत पुजाऽअंयमुवेद् स्वाहा ॥ २९ ॥ इतिसहिता परिपाटेऽष्टमोऽध्यायः ॥८॥ ॐ आयुरित्यस्य देवा ऋषयः । विराट् विकृतिश्छन्दः | अग्नि- देवता | कि० पू० ॥ ३९ ॥ भाग्यम् - कल्पदोमः कल्पतामिति लिङ्ग [ व्यथ कल्पाञ्जुहोति ९॥३॥३॥१३॥ ] ( यज्ञेन ) निमित्तेन ( आयु: ) जीवनकाल: ( कल्पताम् ) साध्यतां प्राप्यताम् (यज्ञेन) निमित्तेन ( प्राणः ) प्राणः ( कल्पताम् ) साध्यताम् ( यज्ञेन ) निमित्तेन (चक्षुः ) चक्षुः (कल्लताम) साध्यताम् ( यज्ञेन ) निमित्तेन ( श्रोत्रम् ) श्रोत्रम् (कल्पताम्) साध्यताम् ( यज्ञेन ) निमित्तेन ( चाकू ) वाक् ( कल्पताम् ) साध्यतापू] ( यज्ञेन ) निमित्तेन ( मनः ) मनः ( कल्पताम् ) प्राध्यतास् ( यज्ञेन ) निमित्तेन ( आत्मा ) देह: "आत्मेन्द्रिय मनोयुक्तं भोक्तेत्याहुमनीषिणः” । इति स्मृतेः । ( यज्ञेन ) निमित्तेन (ब्रह्मा) वेदः (कसताम् ) साध्यताम् (ज्योतिः ) स्वयंप्रकाशः परमात्मा ( यज्ञेन) निमित्तेन- (कल्यतापू) साध्यताम् | पुण्यकर्मानुष्ठानं परमात्मज्ञाने कारणम् । (स्वः) स्वर्गः ( यज्ञे न कलानाम् ) साध्यताम् ( पृरम् ) स्वर्मस्थानं स्तोत्रं वा ( यज्ञेन कल्पताम् ) यज्ञेन साध्यताम् (यज्ञः ) ( यज्ञेन ) ( कलाताम् ) यज्ञो यो क्ऌतो भवतु " यज्ञेन यज्ञमयजन्त देवाः" इति श्रुतेः । ( स्तोम) स्तोमसञ्चदशादि ( यजु० ) अ नियतपादो मंत्रः (ऋक् ) नियतदादा ( साम) गीतिमधानम् ( बृहद्रथन्तरः ) बृह- द्रयन्तरे तद्वेशेषौ वसोधौरयै नमनिममिषिच्यात्मानं यजमानः प्रशंभति, वयं यजमानाः ( देवाः ) देश सूवा (सः) स्वर्गम् ( अगम ) गतवन्तः गवा च ( अमृताः ) अमरणधर्मिण) (अभूम) अभूम (प्रजापते:) हिरण्यगर्भस्य (प्रजा: ) प्रजा: ( अभूम ). अभूमेति फलवचनम् । अनेन वसोधरायाः सर्वकाममाप्तिहेतुत्वमुक्तम् । (वेट् स्वाहा ) : बसोचौराहोमार्थी मंत्रः बेडिति वषट्कार' । “वषट्कारोष परोक्षं यदेकारो वषट्कारेण