पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११०) रुद्राष्टाध्यायी - [[अष्टमो- साषार्थ-मेरे निमित्त अवश्य प्राण ( उवायु ) और मेरे निमित्त अपान ( अपेक्षा. प्रवृत्ति ) और मेरे निमित्त शरीर संचारी वायु, मवृतिमान् घायु, मानससंकल्प, वाह्यविषय सांन, वागिन्द्रिय सामर्थ्य, सन-चक्षु- इन्द्रिय सामर्थ्य, श्रोवइन्द्रियसामर्थ्य, जानेन्द्रियको कुशलता और चक इस यज्ञ के फळसे प्राप्त हो ॥ २ ॥ मन्त्रः । ओज॑श्वमे॒सह॑श्चमऽआत्मार्च सेतुनश्चमे शम्मैचमे॒धम्मचमेनिचमेस्थीनिचमेप ७षिचमेशरीराणि चमुऽ आयु॑श्चमेजुराचमे बुज्ञेन॑कल्प्पन्ताम् ॥ ३ ॥ ॐ ओज इत्यस्य देवा ॠपयः । सुरिक्छकरी छन्दः | अग्नि- देवता | वि० पू० ॥ ३ ॥ भाष्यम् - ( जोजः ) वलहेतुरष्टमो धातुः ( सह ) शारीर वलं सम्पन्नाभिभवितृत्व दा (यात्मा) परमात्मा ( तनूः ) रम्यं वपुः ( शर्म ) सुखम् ( वर्म ) क्वचम् ( अंगानि ) हस्ताद्यवयवाः ( अस्यीनि ) शरीरंगतानि ( परुपि ) अंगुल्यादिपर्वाणि ( शरीराणि ) पूर्वानुक्ता: शरीरावयवाः (भायु: ) जीवनम् (जरा) वार्धक्यान्तमायुः एते ( मे ) सम ( यज्ञेन कल्पन्ताम् ) सम्पद्यन्ताम् | यजु० १८३ ] ॥ ३ ॥ भाषार्थ-बळहेतु शरीरकी आठवीं धातु, शत्रुका तिरस्कार करनेवाला बळ, भात्मज्ञान मनो कर शरीर, मुख, कवच इस्तादिअवयवोंकी दृढता, शरीरको अस्थियोंकी दृढता, संगुल्यादे पकी दृढता, शररका आरोग्य, जीवन और वार्धक्यपर्यन्त आयु मेरे निमित्त इस यज्ञो फलसे देवता संपादन करें ॥ ३ ॥ > मन्त्रः । ज्यैष्ठ्यञ्च मऽआधि॑पत्त्यञ्चमेम॒न्युश्च॑मे॒भा - म॑च॒मम॑श्चमेम्मचमेज॒माच॑मेमहि॒मा चमे वरि॒माच॑मे प्रथि॒माच॑मे वर्षमाचमेद्राधु-