पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९२ ) रुद्राष्टाध्यायी - [ पश्चमो यद्वा-इला पृथिवी तस्या इदंमेलमनं तद्विभ्रति ते ऐलमृत: अजन्तूनां पोषका इत्यर्थः । ( वायुयुधः ) यावज्जीवयुद्धकरा: । आयुरेव जीवनं पाणी कृत्य युध्यन्ति तेषामित्यादि पूर्ववत् ॥ ६० ॥ मापार्थ- जो लौकिक वैदिक मार्गीके अधिपति, मागोंके पालक, राज्यशासनकारी वा सत्र- के धारक अथवा अनसे प्राणियों को पुष्ट करनेवाले जीवनपर्यन्त युद्ध करनेमें रत हैं उनके सन धनुष सहस्रयोजन दूर निक्षेप करते || ६० ॥ मन्त्रः | घेती॒त्वा॑नि॑प्र॒चर॑न्तस॒काह॑स्तानिपुङ्गि- णं || तेषा० ॥ ६१ ॥ ॐ ये तीर्थांनीत्यस्य परमेष्टी प्रजापातऋपिः | निच्युदाष्र्ण्य टुप्छन्दः । रुद्रो देवता । वि०पू० ॥ ६१ ॥ भाष्यम् ( ये ) रुद्राः (सुकाहस्ताः ) सुकेत्यायुधनाम का आयुधानि हस्ते येषां ते ( निषङ्गिणः ) निषङ्गा खड्डा हस्ते येषां ते ( तीर्थानि ) प्रथागकाश्यादीनि ( चरन्ति ) गच्छन्ति तेषामित्यादि पूर्ववत् ॥ ६१ ॥ भाषार्थ- जो रुद्र आयुष विशेष ( ढाल ) हाथमें लिये तथा सद्गधारण किये, काशीप्रया -गादि तीथों में फिरते हैं वा जो तीथका तथा धर्मका प्रचार करते हैं, उनके सपूर्ण धनप सहस्र- योजन दूर निक्षेप करते है ॥ ६१ ॥ मन्त्रः । 'वेन्ने॑षुववद्ध्य॑न्ति॒पात्रे॑षुपिब॑तो॒जना॑न् ॥ तेषा० ।। ६२ ।। ॐ येन्नेणिवत्यस्य परमेष्ठी प्रजापतिर्देवा ऋषयः | घिराडायंनु- 'सुप् छंदः । रुद्रो दे० । वि० पू० ॥ ६२ ॥ भाष्यम् - ( ये ) रुदाः ( अनेषु ) भुज्यमानेषु ( जनान् ) प्राणिजातान् (विवि इचान्त ) विशेषेण ताडयन्ति धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा (पात्रेषु ) पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः ( पितः ) क्षीरादिपानं कुर्वतो जनान् विविद्ध्यन्ति तेषामित्यादि पूर्ववत् ॥ ६२ ॥ भाषार्थ-नो रुद्र भन्नभोजन करने में माणियों को विशेष करके ताडन करते हैं अर्थात् धातुकी विषमता कर रोगों को उत्पन्न करते हैं, पात्रों में जल दूध आदि पीते हुए जनोंके कुरित जन आदिसे रोगग्रसित करते हैं, उनके सपूर्ण धनुपको सहस्रयोजन दूर निक्षेप करते हैं || ६२॥