पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RAMACARITA. अथ चतुर्थ: परिच्छेदः । तत्र स राजा निवसन्नानाविषयसन्निवेशेन । सुनुसमर्पितराज्यो रामः कान्तासखश्चिरं रेमे ॥ १ ॥ अमुना सतौ वरेन्द्रौ याताथदिव्यविषयोपभोगसुखं । क्वचिदपि कदापि दुर्जनदू(भू)षितचा" न सा सेहे ॥ २॥ कृच्छ्रेण रत्नगभा" नुस्तस्याज्ञयाशु चातुर्य्यात् । जनकभुवमसुमन्त्राश्रितसौतविधिस्ततो वनं निन्ये ॥ ३ ॥ नृपशासनश्रुतिश्रितमूर्च्छा प्रतिपत्तिमियमवाप्य ततः । [अन्तः] स्थिति प्रजाया घननेचागत[तो]यभराभिदधे ॥ ४ ॥ अभयदमना विलापोदितमन्युकृतसमस्तलोका विग्रहनिर्जितकामरूपभृत् ॥ ५ ॥ १ तं गौतरामचरितं सहजेन समं प्रतीतसुतभावं । ... परमवनस्तमसेचनक” रामो राज्यपालमनैषौत् ॥ ६ ॥ उन्मुद्रयता कुमुदं विभावयता शिलान्तरं गोभिः । लूनारातिमर्म्म च कलालिना भुवनाधिपोऽमुना मुमुद्दे ॥ ७ ॥ प्राप्ते काले सरिति(य) दुर्व्वाससा दिताश्रवसेतुः | वृषजिन्मथनेोऽस्ततनुर्निःश्रेणिकयाद्रिसुतपुरान्तरया ॥ ८ ॥ इत्यधिमुहिरि कलयन् ब्रह्मभुवः स्वं बहुप्रदाताऽसौ । कृतनिश्चयः कृत[[]र्थः प्रास्थित पृथ्वीपति मं (र्मा) हासरितं ॥ ८ ॥ जनजाते रु(र)दति शुचा सारवम[व] गाह्य तज्जलं पुण्यं । विरहसहपरिजनैदुर्विषहं (दूई) रामो जगाम स स्वभुवं ॥ १० ॥ अथ रक्षता (1) कुमारोदितपृथुपरिपन्धिपार्थिवप्रमदः । राज्यमुपभुज्य भरस्य मनुरगमहिव" तनुत्यागात् ॥ ११ ॥ अपि शत्रुघ्नोपायाङ्गो(ङ्गो)पालः स्वर्जगाम तत्सूनुः । हन्तु[:] कुम्भौनस्यास्तनयस्यैतस्य सामयिकमेतत् ॥ १२ ॥ 51 १ A portion of the sixth verse has been repeated here. The scribe seems to have omitted Imany verses after this.