पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 SANDIHYĀKARA NANDI. श्रयमातिथ्यकृतार्थोलभताभिमतं न पुण्यजनतोऽस्मात् । सपरिणतिरङ्गदोरौहितमस्यन् कमबहदर्कभुवः ॥ ३७ ॥ अथ भौमानौकं तेन महातरसाशनैरमेयबलम् । समचौयत हरिसुहृदा सुविहतपर[म]ण्डलावरोधेन ॥ ३८ ॥ क्षिप्तविपक्षावनिना कौशवलेनेसतं महोत्साहात् । उन्मूलितेरितपरस्पर कृतसङ्घट्टनागचयम् ॥ ३८ ॥ सम्भुमददकर (रु) क्षोभिरुचितमुरुवाजिराजिदौर्णधरम् । व्यस्तदशमस्तकापत्य सार्थमौरिततरोत्थितमनोरथकम् ॥ ४० ॥ दैवेन[न]र (व)जौवितमभिजिघांसुनापत्य पत्तिपटलेन । विहितान्योन्यप्रतिबन्धेनोपर्युपरि स ( स्व )म्बाधम् ॥ ४१ ॥ बद्धरुधिरस्त्रोतोबहमवधूतकबन्धमूई-चय-निश्चितम् । कासरवाहन कबलक्षिप्तमहाशरकलापमिति ( कुलकम् ) ॥ ४२ ॥ विग्रहदानप्रावितमहाद्रविणकुम्भकर्णमहिमासौ । शुशुभे शुभंयुतनुर्विश्वाहितरक्षसामन्तः ॥ ४३ ॥ शक्ति र्जगद्विजयिनो' (वृषजयिनी) तृपजयिनस्तस्य तुनुमध्यमजत | स मूर्च्छितोऽयमनया धाम धरायां निवेशयास ॥ ४४ ॥ उरुतरतर सोपक्रम्योत्पाव्याकृष्टविपुलभूमिभृता । तदनु जगत्प्राणभुवा सम्पादितपरमहै|षधौकेन ॥ ४५ ॥ तेन प्रतिहतमोहेन लक्ष्मणेनारिराकलितमायः | निन्ये मृत्युस्थानं जेता स पराक्रमेण हरे: (युग्मकम् ) ॥ ४६ ॥ रामेणोचितरूपा कापि दशास्यो [प]हिता विपद्वोरा । स्वशिर छेद व्यतिकर मदर्शदेष स्वयं हि दृशा ॥ ४७ ॥ अथ तेन गगन खेलत्खग मण्डलिका विलासविषयस्य । उत्कृत्त कण्ठ काण्डव्रज निर्य्यद (ज) सृक्कटाजटालस्य ॥ ४८ ॥ निहतकुटुम्बस्य पुरो दारुणमास्कन्दनं किमपि दद्धतः । धृतचन्द्रहासधामा लङ्काराजः कृतोऽस्य वधः (युग्मकम् ) ॥ ४८ ॥ इति रामचरिते नामको द्वितीयपरिच्छेदः । १ Seems to be redundant. २ T. ग ।