पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. भूमिका। शास्त्रेषु ज्योति:पास्वमेव सफल प्रत्यक्षफलप्रदश्च । तत्तु विधां विभज्यते गणितविद्या होरा विद्या शापाविद्या । गणितेषु सूर्यमिद्धान्तादयो गोरास हमजानकादयः शाखासु सहसंहिता- प्रभृतयः प्रसिद्धाः । इयं मूर्यमिडासमतोका रविमिहानामपरी गणितविद्यन्त ना ना अच अन्दपिण्डमाधम वत्मरारम्भकालनिर्णय- यहमध्यगतिमाधन विषुवमंकान्तिगणा - राहवौजसंस्कारपद्धति - दिमवृन्दमाधम - निरनदेशनिर्णय · ग्रहराशिभोगकालवागत्यति चारादिनिर्णय - दृग्गणितक्यमाधन - चन्द्रसूर्यग्रहण गणना - पास- निर्णय - काममोक्षकालमाधम स्थितिकालनिर्णयाविम्बवन- पहणवमोचदिनिर्णयादयो वन्ते । पन्धस्य रचयिता मथुरानाथपपिडतः किल गौड़भूमौ पिंपदधिकपचदशकान्दान किश्चित् पूर्व ज्योतिर्विद्वइविप्रकुले प्राविरभवत् । अमेग विपचिप्रवरेण एकत्रिंशदधिकपञ्चदशकादे स्यं रविमिहात- मनरौ रचितेति “इट: काब्दः भिरामवाणरूपेरि: कथितोऽब्दपिण्ड" रति वचनेन परिजायते । अन्य पन्धक रपरेऽपि ग्रन्थाः ममित यथा :-जातकामृत-ग्रहार्णव-रत्यादयः । . रविभिडान्तमाः प्राचीनहालिपिदयं ममका प्रामौत् तदेवावमास्थ्य रयं मन्यायते । याच स्खलन मे स्याद् विवक्षिः रुपया मितत् । मंशोध्य पचतामेषा प्रार्थमा विनौतम्य मे ॥ १९५० शकाब्दाय > वैशाखम्य पञ्चदशदिवसे। " श्रौविशम्भरशर्मम्मः।