पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमझरो । अब ग्रहणगवनम् । पचानाकाले स्फुटतो रवीन्होः, पातस्य के तोरचवासमानौ । दिग् १० विश्व १२ भागान्तरितौ क्रमादा, . . यदा तदा स्थाइहणं रवीन्दोः ॥ कार्यो समानांश कलौ रवीन्द्र, दर्भान्तकालेऽप्यथ पूर्णिमाको । स मध्य राड: स्फुट भानुरस्मिन्, बड़भाधिो षड्भवनं विहाय ॥ अंशोकृतयेत् स्थन वा ८० धिवेऽम्र, ते १८. विहीनः सदस्य: शरः स्यात् । सौम्योऽज घट्के परतस्तु थाम्या, स्फुटेन्दु मुठभुन्द्र सधं १४९ ॥ मानं विधोः स्यादथ रामानं, तस्मादिषु ५ नाङ् भुज सम्यमेव । शुक्रं इथं तन्तु शरेष्य होनं, ग्रामोऽथ शून्ये तु शरद्वथनात् ॥ ग्रासाद्रस ( नाद् युग ४ संयुतेग, ग्रासेन अभ्धं स्थिति नाड़िकाईम् । तत् पौर्णमासीय कलास होनं, युक्र क्रमात स्पर्धन सुत्रिकाडौ । स्यमण्डले थाम्य घरेऽग्निकोले, या विमुक्ति: किस नेताये। सौम्बेशरे साहिभि शङ्करस्य, सो विमुशिय समोरयाशे ॥ इति चन्द्रग्रहणम् | . चन्द्रग्रहये सटचन्द्रमानाद्यासाहो यद्यधिको भवेद् तदा सम्बं ग्राखो भवेत् ।