पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्धान्तमझरो । भव कुजादिग्रहाणां वक्रत्यागांशकवनम् । स्त्रशोघ्रतुङ्गाम्मदनेसितारौ, ओबेन्दुबोकमतोगय । प्रमिस वक्रो नवमे तत स्यात्, दतीय केन्द्रा गरेरमोभिः ॥ त्रिभूमिपैः १६३ पञ्च पुरन्दरैच १४ ५, शराचि चन्द्रे: १२५ शरषएमहोभिः १३५ । रामेश्वर ११३ वक्रगताः कुजाचा, ब्रवीमि चैर्व्वक्रगतिं त्यजन्ति ॥ अथ कुजादिग्रहाणां वक्रांशवकस्थिति- दिनकजनम् । सप्ताह्णचन्द्रै १८७ तिथिदोर्भि २१५ रर्थ, गुणाञ्चिभिः २३५ पञ्चनवेन्दुभिश्च १८५ । नगान्धिपके २४७ रथ कालतको ६६ गुणाचिणी २९ भूमिमहेश्वरौ च १११ ॥ रमेषवोऽ५ टाभिभुव: १४८ क्रमेण भौमाट्विक्रस्थितिवासराः स्युः । अब वक्रसमयानयनम् । कुणादिवफ्रांशगलाधिकोणत् • बेन्द्रांकात् पछि १० गुणात् मतितात् ॥ समन्दमुनित-श्रोध- सन्धं दिनाचं गतगम्वरूपम् | .