पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि सिद्धान्तमञ्जरी | 1 कड़ोजतात् षडौ ३० गुणाच शेषाद् भुक्त्यन्तराप्तास्तिथियातदष्ाः । कलौकतेन्दोः : खखभाग दुलन्धमतीतभं खाभ्रगजोनशेषात् ८०० ॥ बच्या १० गुणाद् भुक्ति इतं कलाचं षष्ठिघ्नशेषाद् भगता घटी स्यात् । एवं रवीन्दोर्थिकितेम योगाद् भुक्तिद्रयाप्ता घटिका च तद्वत् ॥ तिथ्याचमेकान्तरितं यदि स्यात् तज्जातलिप्तान्तिपूर्खलिता । पथ्याविशद्धा घटिका विधेया तिथ्यादिकामां चयमागतानाम् ॥ अथ करणानयनम् । द्विघ्नोतिथिस्तद्दलयोर्भुजैकहोनाग ७ शिष्टं करणं बवाद्यम् । उपान्यतिथ्याः शकुमिः परापूर्वी तु दर्शस्य दखे चतुष्पाद् । नाग: पराईऽथ सितादितिथ्याः किन्तुघ्नमंज्ञं करणं मुखा || अथ राजाद्यानयनम् । अथांब्दपिण्डानगशेषतः स्युः शुक्रेन्दुजीवार्कबुधार्किभौमाः । पुन: क्रमान्तत् प्रथमोऽ राजा मन्त्री ततस्तोयपशस्यनाथौ ॥ मेषोऽम्दतो वेदवतावशिष्ट प्राक् पुष्करद्रोणइति द्वितीयः । आवसम्बतकनामधेयौ नागावशिष्टोऽब्दतएव मागः ॥ भङ्गोऽप्यमन्तः किलवासुकिस पद्मोमहापद्मकतचकौ च । कुलौरकर्कोटकनामधेयौ मुजाम्विताब्दाद सुभि ८ र्गजाः स्युः ॥ ऐरावत: स्यादथ पुण्डरीक: सवामनः स्यात् कुमुदोऽभ्रमण | स्यात् पुष्पदन्तोप्यथसार्श्वभौम: मसुप्रतौकस जलंवन्ति ॥ सप्ताव शिष्टान्दगणात् ममीरा वाय्वावौ च प्रवहः क्रमेण | ससंबहाल्यो भिवडोदड़ौ च तत् सप्तमः स्यादिवोऽथ साङ्गात् ॥