पृष्ठम्:रविसिद्धान्तमञ्जरी.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसिद्दान्तमञ्जरौ । श्रीसूर्य्याय नमः प्रणिपत्य जगदिलोचमं रविसिद्धान्तमनोशमञ्चरो । मज सुखावबुद्धये मथुरानाथमता वितन्यते ॥ इष्टः शकाब्दः शशिरामवाण रूपै १५३१ विश्शुद्धः कथितोऽन्द पिण्ड: । वारादिवृतं विषुवस्य रामौ नवचितो पचभरौ युगायौ ३१२८१५२१३ ४ ॥ गम्यं ९ महौवाणविधूकुरामौ महीराणौ वारिधिलोचनेन १।१५।३१।३१।२४ । रविध्रुव: स्यात् प्रतिवर्षमाशो नगेचणे रूपशरौ गजानौ ११/२०/५११३८ ॥ ( विषुवस्फुटरविः ० ० ०।२८ ) | अकृतचराईन्तु ११ | २७ । ५२ । ७ ॥ वृसं विधोभूंरिपुर निवाण खपञ्च १/५/५३१५० गम्यन्तु कृतं दिनेशः । रखान्थिशून्याम्बुधिनागवेदौ ४।१ ९18 (18०1४८ भौमस्य वृत्तं डिरिषुः शराचि ॥ १ इदं मस्यं व्यब्दाहसं एनर्हत्तैः सह योजयेत् विषुवध्रुव भवति । 1