पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामकृष्णदेवस्य प्रार्थनया नरेन्द्रनाथस्य परिवारकृते साधारणान्न- वस्त्रप्रबन्धः शनैः शनैः सम्पन्नः, परन्तु पारिवारिकी समस्या नितरां जटिलत्वमापत् । अवसरमासाद्य ज्ञातिभ्रातॄणां शत्रुता चरमसीमानं प्रपेदे | तैस्तन्निवासभवनं समाक्रान्तम् । मातरं भगिनों भ्रातरं चादाय नरेन्द्रनाथेन मातामहीशरणं शरणीकृतम् । प्रधानन्यायालये ( हाईकोर्ट ) अभियोगश्चालितः । सर्वप्रकारेण सर्वतो दशाया अस्तव्यस्तता बभूव । श्रीठाकुरोऽपि कन्सररोगेण समाक्रान्तः । नरेन्द्रो महता धैर्येण आत्मिक बलेन बलीयान् भूत्वा बोर इव एतस्या विकट स्थितेरभियानमकरोत् । संसारस्य दानवीयं स्वरूपं तदीये मनसि भूमसन्धानाकाङ्क्षां नितरां तोत्रामकार्पात् । स च वारं वारं दक्षिणेश्वरमागमत् । श्रीठाकुरस्य लोकोत्तरं जीवनं तं समधिकेन निविड़भावेन समाकर्षत् । af १८८५ सितम्बरमासस्यारम्भे चिकित्सायै श्रोठाकुरः सर्वतः पूर्व श्यामपुकुरस्यैकस्मिन् भाटककीते भवने समानिन्ये । प्रदोप्ताग्निशिखेव नरेन्द्रो युवकभक्तान् संगृह्य श्रीठाकुरस्य सपर्यायां संलग्नः ।... श्रीठाकुरस्य रोगः क्रमशोऽसाव्यतायां परिणतोऽभवत् । डाक्टरीय- वैद्यकादिबहुविधौषधरपि न किमप्यनुकूलं फलमभूत् । चिकित्सकैनै- रुज्याशा प्रत्याख्याता | श्यामपुकुरो जनबहुलकलिकत्ताया एवैकोंडश- विशेषः । डा० महेन्द्रलालसरकारेण कुत्रापि मुक्त निर्जनस्थाने निवास- व्यवस्था प्रदत्ता । अतिशयान्वेषणेन कलिकत्तायाम् उत्तरस्यां काशीपुरे मनोरममुद्यान- भवनमेकम् अशीतिमुद्रामासिकभाटकेन स्थिरीकृतम् । १८८५ ईसवीय-