पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतभाषायाः शिक्षां समासाद्य धर्मस्य यथार्थतत्त्वानामधिगतिं विना अस्माकं शिक्षणं सम्पूर्णतां न गच्छति । आ समुद्रात् हिमाचलं यावत् अवस्थितानां समग्रहिन्दुजातीनां सामग्रिकमैक्यस्थापनमपि संस्कृत शिक्षाया एकमात्रबहुलप्रचारेणैव सम्भवति । अयं 'युगाचार्य-विवेकानन्दः' ग्रंथलेखकरचितस्य वंगभाषा- निबद्धस्य 'युगप्रवर्तक विवेकानन्द'-नामक-जीवनीग्रन्थस्य संस्कृतानुवादो विद्यते । स्वल्पपरिसरायामस्यां जीवन्यां पुरुषप्रवरविवेकानन्दस्य सर्वांगसुन्दरं रूपं प्रकटितमस्ति । स्वामिनो जीवनस्य अनेका गुरुत्व- पूर्णा: घटनाः तस्य विपुला क्रियाशक्तिः, स्वदेशप्रीतिः, अतुला गुरुभक्तिः, आध्यात्मिकसाधनाः, देशविदेशेषु भावप्रचारः, भारतस्य नवजागरणे भरिशक्ति संक्रमणम्, पाश्चात्त्यजगदुपरि स्वामिनो जीवनस्य वाण्याश्च अविलोपनीयः प्रभावः, श्रीरामकृष्ण विवेकानन्दयो: दिव्यलीलायाः अपरूपाणि कथानकानि, एवमादयः सर्वेऽपि विषयाः संक्षेपेणापि हृदयमाहिरूपेण अस्मिन् ग्रन्थे व्यावर्णिताः सन्ति । स्वामिन आविर्भाव- कारणम्, भारतस्य तथा संसारस्य तत्कालीनाध्यात्मिक राजनीतिक- सामाजिकावस्था, प्रचीनभारतस्य धार्मिक आदर्श, तथा तत्र पुनः प्रतिष्ठा पुरस्सरं नूतनभारतस्य संघटनम्, समस्ते संसारे वेदान्तवाण्या प्रचारद्वारा मनुष्यजातेरासन्नध्वंसमुखात् परित्राणपूर्वकं विश्वस्मिन् 'विश्वमानत्रता विश्वभ्रातृत्वयोः तथा साम्यमैत्री प्रतिष्ठायाः सुस्पष्ट मिंगितम् इत्यादयो गरिमपूर्णा विषयाः महता साफल्येनास्मिन् ग्रन्थे लिपिबद्धाः कृताः । उपयुक्तानां पादटिप्पणीनां संयोजनस्य फलस्वरूप. 'तया विभिन्नेषु क्षेत्रेषु स्वामिनोऽवदानानि पाठकानां समक्षं स -