पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः मातैव ब्रह्मस्वरूपा ।* नरेन्द्रनाथो दक्षिणेश्वरं गतोऽपि काली मन्दिरं नागच्छत् न वा कालीमूर्त्तेः प्रणाममकरोत् । अन्यच्च नरेन्द्रे दक्षिणेश्वरमागते श्रीरामकृष्ण आनन्देनाधीरोड- भवत् । बहुधा तमवलोक्यैव श्रीठाकुरस्य मनो भावराज्यमाविशत् । सहजावस्थायामागत्य महताऽऽनन्देन बहूनामाध्यात्मिकानुभूतीना- - मलौकिकदर्शनानां च वार्तामकथयत् । स्नेहपूर्णेन स्वरेण नरेन्द्रं गानं श्रावयितुमनुरुरोध | इतश्च गानं शृण्वन् स समाधिस्थोऽभवत् । “यत् किमप्यस्ति, तत्त्वमेव” – इति गानं श्रीरामकृष्णस्याधिकं प्रियमासीत् । तदाकर्ण्य नासावतृप्यत् । नरेन्द्रं भोजयित्वा विविधप्रकारेण स्नेहं दर्शयित्वाऽपि न सन्तोषमवाप | नरेन्द्रे दक्षिणेश्वरमागते तत्रानन्दो- त्सवोऽबोभूयत । सोऽपारमानन्दमन्वभवत् । परन्तु श्रीरामकृष्णस्या- लौकिकदर्शनादिषु नरेन्द्र ईषदपि नैव विशश्वास | एकेनैव वाक्येन सर्वं निराकुर्वन्नसौ प्रोवाच - "भवान् ईश्वरस्य रूपादिकं यत् किमपि पश्यति, तत्सर्वं भवतो मस्तिष्कस्य कल्पनामात्रम् | " - ४९ - नरेन्द्रस्य वार्तामाकर्ण्य श्रीरामकृष्णः कदा कदापि विचचाल । स व्यचारयत्– “किं मम दर्शनादिकं सर्व भ्रममात्रम् ? किं तत्सर्वं मानसिक कल्पनाविजृम्भितम् ?” एतस्या दुर्भावनाया अन्तोऽपि नासीत् । एकदा व्याकुलेन सता मन्दिरं गत्वा तेन श्रीभवतारिणी पृष्टा - "मातः, एतावद्दिनपर्यन्तं यत् त्वया दर्शितं किं तत्सर्वं भ्रमस्य ॐ 'सर्वं खल्विदं ब्रह्म' एतस्य सीमितव्याख्यां ये कुर्वन्ति, 'सर्व ब्रह्ममयं जगत्' इति तत्त्वं गृहीत्वापि प्रतीके मूर्ती च ब्रह्मणोऽस्तित्वं न स्वीकुर्वन्ति, तेषां भ्रांतधारणा संकीर्णभावश्च तदानीं नरेन्द्रस्य चिन्ताविषयो न बभूव । 'यः साकारः स एव निराकार :', 'यः सगुणः स एव निर्गुणः' 'काली एव ब्रह्म' - इयं मर्मवाणी तस्मिन् कालेऽपि नरेन्द्रस्थान्तरं नास्पृशत् । श्रीरामकृष्णजीवन- प्रभावेणानंतर केशवादीनामिव तस्यापि मते परिवर्तनमभूत् । -