पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः विश्लेषणमकार्षीत् । शक्तिशाली चुम्बको लघुलौहखण्डमिव श्रीराम- कृष्णोऽपि नरेन्द्रं स्वाभिमुखमाकर्पत् ।" ४६ - श्रीरामकृष्ण इदमज्ञासीद् यदसौ किमर्थं देहधारणमकरोत्, नरेन्द्रेण च सह तस्य कीदृशः सम्बन्धः ! अतोऽस्माभिरृश्यते - नरेन्द्रस्य दक्षिणेश्वरागमनात् बहुकालात् पूर्वत एव तेन स्वीयमनोबलेन स्वकीया वार्तावाहकाः समाचकर्षिरे । दक्षिणेश्वरसौधपृष्ठोपरि दण्डायमानः स कातरस्वरेण समाजुहाव —“अरे, यूयं के, कुत्र स्थ, आगच्छथ ।” तस्य तदाह्वानध्वनिः केवलं वायुमण्डलमान्दोलयन न विलुप्रो बभूव । तदीयसार्थकाह्वान'फलस्त्ररूपेणैव नरेन्द्रनाथप्रभृतयो जनारतदीयवार्ता - बाहकाः क्रमशो दक्षिणेश्वरे समवेता अभूवन् । स हि तेपामज्ञान एव स्वकीयानां भविष्यतां संन्यासिपार्षदानामाध्यात्मिकजीवनमतिनिपुण- हस्तेन परिपूर्णमाधुर्यमयं संघटितमनुष्टातुमचेष्टत । श्री रामकृष्णपार्षदेषु नरेन्द्रनाथस्यैकं विशिष्ट स्थानम् । स च युगधर्मप्रचाराय सर्वश्रेष्ठयन्त्ररूपतो निर्वाचितोऽभूत् । श्रीरामकृष्णः प्रोवाच –“नरेन्द्रो लोकशिक्षां दास्यति ।” धर्मग्लानिविनाश महाकार्य- भारो नरेन्द्रनाथं निविभति स्म । अत एव विरुद्ध-विजातीयानिष्टकर- प्रभावतो नरेन्द्रं संरक्षितुं श्रीरामकृष्णमनसि तं प्रत्यसाधारणमाकर्षण- मद्भुतं प्रेम, सावधानदृष्टिश्च समभूवन् | कानिचिदिनानि यावन्नरेन्द्र- नाथस्य दक्षिणेश्वरागमन विरहादसी तमवलोकयितुं नितरां व्याकुलत्व- मन्वभवत् । तद्व्यतिरिक्तं च स्वीयभावप्रचाराय नरेन्द्रजीवनस्य सर्वाङ्गसुन्दरमहाशक्तिशालियन्त्रस्वरूपेण प्रस्तुतीकरणाय विशेषशिक्षा- दीक्षादीनां, तत्राध्यात्मिकशक्तिसञ्चारस्य चावश्यकत्वमभूत् ।" किंतु तदीयं प्रेम शारीरिकं न, ईश्वरीयमासीत् | यस्य प्रेम्ण आकर्षणेन राजपुत्रः पत्नोतनूजान् राजसिंहासनं च परित्यज्य चोरधारी सन् वनं गच्छति, श्रीरामकृष्णोऽपि तदेवालौकिकं प्रेम द्वारोकृत्य नरेन्द्रनाथमाचकर्ष, तस्य जीवनं मोहविरहितं विधातुं दार - वित्त-