पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७३ न टवर-निभरूपं नन्दि नाथ प्रशान्तं नलिननयनमग्रथौं मोक्षसंसर्गहेतुम् । निखिलमनुजपालं संशरण्यं दयाल तमहमज विवेकानन्ददेवं प्रपद्ये ॥२॥ हान्धतमसच्छेदं शारदेन्दुशतप्रभम् । - मो वि पमविषयबाणैर्विद्ध संलुप्तबुद्धिं स्वामि विवेकानन्दस्तोत्राणि भास्वरं हृदयाकाशे वन्दे सत्यसनातनम् ॥ ३॥ प्रसेहे सकलभवजनं यश्चावलोक्याईचित्तः । जननमरणदुःखं प्राप्तबोधः तमहमज विवेकानन्ददेवं प्रपद्ये ॥४॥ वे दादिशब्द सामग्रीरत्नराजीमहोदधिम् । का रुण्यकल्पद्रुमचारुरूपं गुरुं प्रपद्ये स्मरामि संसृतिश्रेयः सम्पत्तिमक्षरं गुरुम् ||५|| भवतापनाशम् विराजमानं हृदि रम्यवेषं मूर्त विवेकं शरणं च नाथम् ॥ ६॥ नं द- श्रीरामकृष्णाख्यब्रह्मशिष्यमुदारकम् । दा सोऽहं सततं वन्दे विवेकानन्दमक्षरम् ||७|| य मभयलयकारी यो बिभर्त्येक मूर्ति बहुरपि भुवने यः सर्वलोकैकबन्धुः । अचलगुरुसुमेरोधरता यत्र भाति तमहमजविवेकानन्ददेवं प्रपद्ये ॥ ८॥ श्रीश्रीविवेकानन्दस्वामिपादशिष्येण श्रीशरच्चन्द्रदेवशर्मणा विरचितमेतत् स्तोत्रं समाप्तम् ।