पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः दया मनःशुद्धिमहानुभावताः न लक्षणं कस्यचिदेव वर्त्मनः । सतां तु सर्वत्र जनीरसातले अमेरिकातो निजहिन्दुबन्धू- न्प्रति स्वयं प्रेषितवान् प्रवृत्तिम् “प्रायोऽत्र लोका धनपानभोगा- 'ममैव धर्मोऽस्ति महान्' वृथा वचः ||८३॥ सक्ताः परं धर्मविचारशून्याः ॥८४! धनिभिर्दरिद्राः । द्वषेण नव्यैः करुणादरिद्रैः ! ||८५|| नवप्रकाशं "विचारशीलास्तु प्राप्तुं स्थिता भारतदत्तनेत्रा: ।” विलोक्य वेदान्तसभाविभागं संस्थापयामास यतिः प्रतीतः ॥८६॥ 'देशे महान्डालर एव शक्ति- स्तिरस्क्रियन्ते हन्यः पशुर्वन्य इवादिवासी प्रचारकार्यस्य कृते नवीना- ल्लोकादसावांग्लरसां व्यलोकि लोकरपि जेतृशीलै- परं “मत्तो घृणावानधिकं न कोऽपि मन्ये र्जितावनिस्थोऽप्यमितादरेण ||८|| चचाल । समागच्छदिहांग्लजातौ । न यास्यतोतः” समभापतैषः ॥८॥ मदन्योऽधिकहार्द सान्द्रो