पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४९ तत्तीर्थयात्रामिषतः श्लोकशतात्मकं स्वामि विवेकानन्दचरितम् पुराण- प्रवर्तमानैष्यदनाविलं e3 भारतमानचित्रं विचित्रजात्यादिविभेदशून्यम् ॥४२॥ संदृष्टवान् 'स्वानन्दबीजं परमेशलाभो किमेतयोः पूर्वमथान्तिमं किं ?' ग निःस्वार्थकर्माथ जगद्विताय । PEN “अणोरणीयान्महतो महीया " - नित्यस्य दिव्यात्मशक्तेरपि सञ्जय चित्तं यतेद्वन्द्वविलोलमित्थम् ॥४३॥ . Y ध्यायन्ननन्तं न विस्मरन्सद्गुरुबन्धुवर्ग नित्यामनुभूतिमिच्छन् । हिमालयं स्वालयमेष चक्रे ॥४४॥ भिक्षान्नवृत्तिर्यतचित्तवृत्तिः । संभावयन्स्वं समयं निनाय ||४५|| स्वर्गातिगां भव्यनिसर्गशोभां सः । शृङ्गाणि पश्यन्तुहिनावृतानि तुषारशैलभ्रमणान्निवृत्तः शृण्वन्पुनर्निर्झरिणीनिनादान् । धृतविश्वरूपं स्वरूपलीनः स विहीनचिन्तः ॥४६॥ स्वान्तेऽनुभूता समदिव्यशक्तिः । मित्रैरुषित्वा कतिचिद्दिनानि स्वयं विनिश्चित्य च कार्यमूचे ॥४७॥