पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः उवाच वाचं स्वगुरु नरेन्द्रः “सांसारिको कष्टपरम्परेयम् । या बाधते मोचयितुं ततो मां योगस्त्वया कोऽपि विचिन्तनीयः" ||२४|| त्वयैवं साभ्यर्थनीया जननी नरेन्द्र ! | देवोऽब्रवी “द्विश्वसता तस्या यदेवेच्छसि लप्स्यते तत् गुरोरनुज्ञामधिगम्य सश्रद्धमेतां शरणं व्रजेति" ||२५|| शिष्यः शीघ्रं प्रयातो भवतारिणों सः । न केवलं सा प्रतिमोपलात्मा प्रतीकरूपा ध्रुवमाद्यशक्तेः ! ||२६|| अनन्तसौन्दर्यमयीं समोद- स्तां चिन्मयीं स्नेहयुतां विलोक्य | विस्मृत्य सर्वं जननीं ययाचे ज्ञानं, विवेकं, सविरागभक्तिम् ! ||२७|| १ एवं त्रिवारं जननीसमीपं देवेन अथैकदा प्रसङ्गतः “कस्त्वं दयां कर्तुमवेहि सेवां तद्विस्मृतवान्यदिष्टम् । समेत्य दिव्याञ्जन लिप्तदृष्टे: सृष्टिर्वभूवास्य जीवदयोपदेश - नवप्रकाशा ! ॥२८॥ सङ्गतभक्तवृन्दम् । धर्म स्वकोयं पर "मित्यवादीत् ||२६|| ३४६