पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द: ( बन्धुसेवा ) आनन्दिता भवत बान्धवसेवनार्थ युष्माभिरेव मधुरोऽवसरोऽद्य लब्धः । आसावितं भवति येन जगत्समग्रं वृद्धि स याति खलु धर्मंसमुद्रपूरः ||१३६ || पापिनस्तापिनश्च । निःस्वान्नित्यं दुःखितानीशपुत्रान् ये सेवन्ते तेषां जिह्वाग्रस्थिता भारती स्याद् देवी चास्ते मानसे शक्तिरूपा ||१३७|| परार्थं त्यक्तसर्वस्वो मुक्तस्तिष्ठति मानवः । इतो भ्रष्टस्ततो भ्रष्टो 'मुक्तिर्मे स्यादिति ब्र वन्' || १३८५|| (धर्ममहत्ता ) धर्मः परो भारतपुण्यभूमौ जातीयशक्तरवलम्बरूपः । देशस्य नो जीवनगीतशास्त्रे ना वयं धर्मः त्यक्तुमतः स्वधर्म- मादर्शभूत स्वबलं कदापि । असावधाना यदि तं त्यजेम प्रधानस्वरतामुपैति ॥ १३६|| प्रतिक्रिया तस्य भवेददम्या ||१४०॥ A ( भारतस्य अवनतिः ) यस्मिन्दिने 'म्लेच्छ'पदं प्रसिद्धं छिन्नं विजातीयजनैः सखित्वम् ।