पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः ध्येयं चास्ते 'मा पवित्रं स्पृशेर्मा - मित्थं सर्वे धर्मोपदेशस्तु बुभुक्षितानां स्वात्मनाशं व्रजामः ! || १२४|| वैधेयता स्यादथ वा प्रमादः । रिक्तोदराणां किमु धर्मभावः ? ॥क्षुत्पीडितांस्तोपय व्यष्टेर्यथा अङ्गीकृतं भारतवासिभिर्य- भोजनेन ||१२५|| जीवनलक्ष्यमेकं तथा समष्टेरपि निश्चितं स्यात् । ल्लक्ष्यं पुरा तैर्न कृतः प्रमादः ||१२६|| ३२८ विविधम् (भारतमहिमा ) प्राच्यां तु भारताहेव सर्व प्राचीनकालतः । प्रससारात्र संसारे प्रीतिर्ज्ञानं तपः शिवम् || १२७ ।। धर्मस्यावासभूमिः प्रभवपदमिदं नित्यशो दर्शनानां नानावीरैः सुधीरैरविरत मवनात्स्वस्तिकालादनादेः । विश्वप्रेमप्रकर्षः प्रकृतिमधुरिमा मार्दवं भावनांना- मेभिर्लोकस्य कर्तुं प्रभवति सततं नेतृतां भारतं नः || १२८|| आघातप्रतिघातसंकटशतैरुद्यत्समाजप्रथा- चाराणां ततिभिश्च संकुलमभूदाक्रान्तमेत्यारिभिः । आस्ते प्राणबलान्वितं तदपि यत्तुङ्गाद्रिशृङ्गोपमं मन्ये भारतजीवनं खलु जगत्याद्यन्तशून्यं ध्रुवम् ||१२६||